SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 342 धातुरत्नाकर द्वितीय भाग नाययेते क्रि. अवाययिष्यत् अवाययिष्यताम् अवाययिष्यन् | भ. माययिष्यते माययिष्येते माययिष्यन्ते आत्मनेपद | क्रि. अमाययिष्यत अमाययिष्येताम् अमाययिष्यन्त व. वाययते वाययेते वाययन्ते ७९४ नयि (नय) गतौ। वाययेत वाययेयाताम् वाययेरन् परस्मैपद वाययताम् वाययेताम् वाययन्ताम् व. नाययति नाययत: नाययन्ति ह्य. अवाययत अवाययेताम् अवाययन्त स. नाययेत् नाययेताम् नाययेयुः अ. अवीवयत अवीवयेताम अवीवयन्त नाययतु/नाययतात् नाययताम् नाययन्तु प. वाययाञ्चके वाययाञ्चक्राते वाययाञ्चक्रिरे अनाययत् अनाययताम् अनाययन् आ. वाययिषीष्ट वाययिषीयास्ताम् वाययिषीरन् अ. अनीनयत् अनीनयताम् अनीनयन् श्र. वाययिता वाययितारौ वाययितारः वाययिष्यते नाययाञ्चक्रुः प. नाययाञ्चकार नाययाञ्चक्रतुः वाययिष्येते वाययिष्यन्ते आ. नाय्यात् नाय्यास्ताम् नाय्यासुः क्रि. अवाययिष्यत अवाययिष्येताम् अवाययिष्यन्त श्व. नाययिता नाययितारौ नाययितारः ७९२ पयि (पय्) गतौ। ४६ वदूपाणि । भ. नाययिष्यति नाययिष्यतः नाययिष्यन्ति ७९३ मयि (मय) गतौ । क्रि. अनाययिष्यत् अनाययिष्यताम् अनाययिष्यन् परस्मैपद आत्मनेपद व. माययति माययतः माययन्ति व. नाययते नाययन्ते माययेताम् मारयेयुः स. नाययेत नाययेयाताम् नाययेरन् माययतु/माययतात् माययताम् माययन्तु नाययताम् नाययेताम् नाययन्ताम् अमाययत् अमाययताम् अमाययन् अनाययत अनाययेताम् अनाययन्त अमीमयत् अमीमयताम् अमीमयन् अ. अनीनयत अनीनयेताम अनीनयन्त प. माययाञ्चकार माययाञ्चक्रतुः माययाञ्चक्रुः नाययाञ्चके नाययाञ्चक्राते नाययाञ्चक्रिरे आ. माय्यात् माय्यास्ताम् माय्यासुः नाययिषीष्ट नाययिषीयास्ताम् नाययिषीरन् श्व. माययिता माययितारौ माययितार: श्व. नाययिता नाययितारौ नाययितारः भ. माययिष्यति माययिष्यत: माययिष्यन्ति भ. नाययिष्यते नाययिष्येते नाययिष्यन्ते क्रि. अमाययिष्यत् अमाययिष्यताम् अमाययिष्यन् क्रि. अनाययिष्यत अनाययिष्येताम अनाययिष्यन्त आत्मनेपद ७९५ चयि (चय) गतौ। व. माययते माययेते माययन्ते माययेत माययेयाताम् माययेरन् परस्मैपद प. माययताम् माययेताम् माययन्ताम् व. चाययति चाययतः चाययन्ति ह्य. अमाययत अमाययेताम् अमाययन्त स. चाययेत् चाययेताम् चाययेयुः अ. अमीमयत अमीमयेताम अमीमयन्त प. चाययतु/चाययतात् चाययताम् चाययन्तु प. माययाञ्चके माययाञ्चक्राते माययाञ्चक्रिरे अचाययताम् अचापयन् आ. माययिषीष्ट माययिषीयास्ताम् माययिषीरन् अचीचयत् अचीचयताम् अचीचयन् श्व. माययिता माययितारौ माययितारः प. चाययाञ्चकार चाययाञ्चक्रतुः चाययाञ्चक्रुः स. माययेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy