SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 341 भामयितासे भामयितासाथे भामयिताध्वे भामयिताहे भामयितास्वहे भामयितास्महे भ. भामयिष्यते भामयिष्येते भामयिष्यन्ते भामयिष्यसे भामयिष्येथे भामयिष्यध्वे भामयिष्ये भामयिष्यावहे भामयिष्यामहे क्रि. अभामयिष्यत अभामयिष्येताम् अभामयिष्यन्त अभामयिष्यथाः अभामयिष्येथाम् अभामयिष्यध्वम् अभामयिष्ये अभामयिष्यावहि अभामयिष्यामहि ७८८ क्षमौषि (क्षम्) सहने । परस्मैपद अचिक्षमन् व. क्षमयति क्षमयत: क्षमयन्ति क्षमयेत् क्षमयेताम् क्षमयेयुः क्षमयतु/क्षमयतात् क्षमयताम् क्षमयन्तु अक्षमयत् अक्षमयताम् अक्षमयन् अचिक्षमत् अचिक्षमताम् क्षमयाञ्चकार क्षमयाञ्चक्रतुः क्षमयाञ्चक्रुः आ. क्षम्यात् क्षम्यास्ताम् क्षम्यासुः श्व. क्षमयिता क्षमयितारौ क्षमयितारः भ. क्षमयिष्यति क्षमयिष्यतः क्षमयिष्यन्ति क्रि. अक्षमयिष्यत् अक्षमयिष्यताम् अक्षमयिष्यन् आत्मनेपद व. क्षमयते क्षमयेते क्षमयेत क्षमयेयाताम् क्षमयेरन् क्षमयताम् क्षमयेताम् क्षमयन्ताम् ह्य. अक्षमयत अक्षमयेताम् अक्षमयन्त अ. अचिक्षमत अचिक्षताम अचिक्षमन्त प. क्षमयाञ्चके क्षमयाञ्चक्राते क्षमयाञ्चक्रिरे क्षमयिषीष्ट क्षमयिषीयास्ताम् क्षमयिषीरन् श्व. क्षमयिता क्षमयितारौ क्षमयितारः भ. क्षमयिष्यते क्षमयिष्येते क्षमयिष्यन्ते क्रि. अक्षमयिष्यत अक्षमयिष्येताम् अक्षमयिष्यन्त ७८९ कमूङ् (कम्) कान्तौ । परस्मैपद व. कामयति कामयत: कामयन्ति स. कामयेत् कामयेताम् कामयेयुः प. कामयतु/कामयतात् कामयताम् कामयन्तु ह्य. अकामयत् अकामयताम् अकामयन् अ. अचीकमत् अचीकमताम् अचीकमन् प. कामयाञ्चकार कामयाञ्चक्रतुः कामयाञ्चक्रुः आ. काम्यात् काम्यास्ताम् काम्यासुः श्व. कामयिता कामयितारौ कामयितारः भ. कामयिष्यति कामयिष्यतः कामयिष्यन्ति क्रि. अकामयिष्यत् अकामयिष्यताम् अकामयिष्यन् आत्मनेपद व. कामयते कामयेते कामयन्ते कामयेत कामयेयाताम् कामयेरन् कामयताम् कामयेताम् कामयन्ताम् अकामयत अकामयेताम् अकामयन्त अ. अचीकमत अचीकमेताम अचीकमन्त प. कामयाञ्चके कामयाञ्चक्राते कामयाञ्चक्रिरे आ. कामयिषीष्ट कामयिषीयास्ताम् कामयिषीरन् श्व. कामयिता कामयितारौ कामयितारः भ. कामयिष्यते कामयिष्येते कामयिष्यन्ते क्रि. अकामयिष्यत अकामयिष्येताम् अकामयिष्यन्त ॥ अथ यान्ताः सप्तदश ।। ७९० अयि (अय्) गतौ। ११ इवद्रूपाणि। ७९१ वयि (वय्) गतौ । परस्मैपद व, वाययति वाययतः वाययन्ति | स. वाययेत् वाययेताम् वाययेयुः प. वाययतु/वाययतात् वाययताम् ह्य. अवाययत् अवाययताम् अवाययन् अ. अवीवयत् अवीवयताम् अवीवयन् प. वाययाञ्चकार वाययाञ्चक्रतुः वाययाञ्चक्रुः आ. वाय्यात् वाय्यास्ताम् वाय्यासुः श्व. वाययिता वाययितारौ वाययितार: | भ. वाययिष्यति वाययिष्यतः वाययिष्यन्ति क्षमयन्ते वाययन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy