SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 340 ह्य. अ. अजजृम्भत प. जृम्भयाञ्चक्रे आ. जृम्भयिषीष्ट श्व. जृम्भयिता जृम्भत भ. जृम्भ जृम्भयिष्येते क्रि. अजृम्भयिष्यत अजृम्भयिष्येताम् व. अजृम्भयत अजृम्भयेताम् अजजृम्भेताम जृम्भयाञ्चक्र जृम्भयिषीयास्ताम् ७८५ रभि (रभ्-रम्भ) राभस्ये । रभूङ् ७७७ वद्रूपाणि । ७८६ डुलभिष् (लभ्-लम्भ) प्राप्तौ । लभूङ् ७७८ वदूपाणि । ॥ अथ मान्तास्त्रयः ॥ ७८७ भामि (भाम्) क्रोधे । परस्मैपद स. प. भामयति भाम भामयामि भामयेत् भामयेः आ. भामयतः भामयथः भामयावः भाभताम् भामयेतम् भामयेयम् भामयेव भामयानि ह्य. अभामयत् अभामयः अभामयम् अ. अबीभत् अबीभमः अबीभमम् भामयतु/भामयतात भामयताम् भामयन्तु भामय/भामयतात् भामयतम् भामयत भामयाव भामयाम अभामयन् अभामयत प. भामयाञ्चकार भामयाञ्चक्रतुः भामयाञ्चकर्थ भामयाञ्चक्रथुः भामयाञ्चकार/चकर भामयाञ्चकृव भामयाम्बभूव/भामयामास भाम्यात् भाम्या: भाम्यासम् अभामयताम् अभामयतम् अभामयाव अबीभमताम् अबीभमतम् अबीभमाव Jain Education International अजृम्भयन्त भामयिता भामयितारौ अजजृम्भन्त भामयितासि भामयितास्थः जृम्भयाञ्चक्रिरे भामयितास्मि भामयितास्वः जृम्भयिषीरन् भ. भामयिष्यति भामयिष्यतः जृम्भयितारः भामयिष्यसि भामयिष्यथः जृम्भयिष्यन्ते भामयिष्यामि भामयिष्यावः अजृम्भयिष्यन्त क्रि. अभामयिष्यत् अभामयिष्यताम् अभामयिष्यः अभामयिष्यतम् अभामयिष्यम् अभामयिष्याव आत्मनेपद भाम्यास्ताम् भाम्यास्तम् भाम्यास्व भामयन्ति भामयथ भामयामः भामयेयुः भामयेत भामयेम अभामयाम अबीभमन् अबीभमत अबीभमाम भामयाञ्चक्रुः भामयाञ्चक्र भामयाञ्चकृम भाम्यासुः भाम्यास्त भाम्यास्म श्व. व. स. प. भामयताम् भामयस्व भामयै अभामयत अभामयथाः अभामये अ. अबीभमत ह्य प. भामयते भामयसे भामये भामयेत भामयेथाः भामयेय व. आ. भामयिषीष्ट भामयिषीष्ठाः भामयेते भामयेथे भामयिषीय भामयिता भामयावहे भामयेयाताम् भामयेयाथाम् भामयेवहि भामयेताम् अभायेताम् अभायेथाम् अभामयावहि अबीभताम अबीभमथाः अबीभमेथाम् अबीभमे अबीभमावहि भामयाञ्चक्रे भामयाञ्चक्राते भामयाञ्चकृषे भामयाञ्चक्राथे भामयाञ्चक्रे भामयाञ्चकृवहे भामयाम्बभूव/भामयामास For Private & Personal Use Only भामथाम् भामयाव है धातुरत्नाकर द्वितीय भाग भामयितारः भामयितास्थ भामयितास्मः भामयिष्यन्ति भामयिषीयास्ताम् भामयिषीयास्थाम् भामयिषीवहि भामयितारौ भामयिष्यथ भामयिष्यामः अभामयिष्यन् अभामयिष्यत अभामयिष्याम भामयन्ते भामयध्वे भामयामहे भामयेरन् भामयेध्वम् भामयेमहि भामयन्ताम् भामयध्वम् भामयाम है अभामयन्त अभामयध्वम् अभामयामहि अबीमन्त अबीभमध्वम् अबीभमामहि भामयाञ्चक्रिरे भामयाञ्चकृढ्वे भामयाञ्चकृमहे भामयिषीरन् भामयिषीढ्वम् भामयिषीध्वम् भामयिषीमहि भामयितारः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy