SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) स्तम्भयिता स्तम्भयितारौ भ. स्तम्भयिष्यते स्तम्भयिष्येते क्रि. अस्तम्भयिष्यत अस्तम्भयिष्येताम् व. व. स. प. ह्य. अ. प. आ. श्व. व. ७८० स्कभुङ् (स्कम्भु) स्तम्भे । परस्मैपद भ. स्कम्भयिष्यति स्कम्भयिष्यतः क्रि. अस्कम्भयिष्यत् अस्कम्भयिष्यताम् आत्मनेपद लं स्कम्भयति स्कम्भयन्ति स्कम्भयेत् कम्भयेयुः स्कम्भयतु / स्कम्भयतात् स्कम्भयताम् स्कम्भयन्तु अस्कम्भयत् अस्कम्भयताम् अस्कम्भयन् अचस्कम्भत् अचस्कम्भताम् अचस्कम्भन् स्कम्भयाञ्चकार स्कम्भयाञ्चक्रतुः स्कम्भ्यात् स्कम्भ्यास्ताम् स्कम्भयिता स्कम्भयितारौ स्कम्भयते स्कम्भयेत स्कम्भयेते स. स्कम्भयेयाताम् प. स्कम्भयताम् स्कम्भयेताम् ह्य. अ. प. स्कम्भयाञ्चक्रे आ. स्कम्भयिषीष्ट श्व. स्कम्भयिता स्कम्भयतः स्कम्भताम् अस्कम्भयत अस्कम्भताम् अचस्कम्भत अचस्कम्भेताम व. स्तोभयति स. स्तोभयेत् प. ह्य अस्तोभयत् अ. अतुष्टुभत् स्कम्भयन्ते स्कम्भयेरन् स्कम्भयन्ताम् अस्कम्भयन्त अचस्कम्भन्त स्कम्भयाञ्चक्राते स्कम्भयाञ्चक्रिरे स्कम्भयिषीयास्ताम् स्कम्भयिषीरन् स्कम्भयितारः • स्कम्भयितारौ भ. स्कम्भयिष्यते स्कम्भयिष्येते स्कम्भयिष्यन्ते क्रि. अस्कम्भयिष्यत अस्कम्भयिष्येताम् अस्कम्भयिष्यन्त ७८१ ष्टुभूङ् (स्तुभ्) स्तम्भे । Jain Education International प. स्तोभयाञ्चकार स्तोभयाञ्चक्रतुः स्तम्भवितारः स्तम्भयिष्यन्ते आ. स्तोत् अस्तम्भयिष्यन्त व. स्तोभयिता स्तोभयितारौ स्तोभ्यास्ताम् परस्मैपद स्तोभयतु / स्तोभयतात् स्तोभयतः स्तोभयेताम् स्कम्भयाञ्चक्रुः स्कम्भ्यासुः स्कम्भयितारः स्कम्भयिष्यन्ति अस्कम्भयिष्यन् अस्तोभयताम् अतुष्टुभताम् स्तोभयन्ति स्तोभयेयुः स्तोभयताम् स्तोभयन्तु अस्तोभयन् अतुष्टुभन् भ. स्तोभयिष्यति स्तोभयिष्यतः क्रि. अस्तोभयिष्यत् अस्तोभयिष्यताम् आत्मनेपद स्तोभयते स्तोभयेत व. स. प. स्तोभयाम् अस्तोभयत ह्य. अ. अतुष्टुभत प. स्तोभयाञ्चक्रे आ. स्तोभयिषीष्ट व. स्तोभयिता स्तोभयेते तोभयेयाताम् तोभयेताम् अस्तोभयेताम् भ. स्तोभयिष्यते क्रि. अस्तोभयिष्यत अस्तोभयिष्येताम् अतुष्टुता स्तोभयाञ्चक्राते स्तोभयिषीयास्ताम् स्तोभयितारौ स्तोभयिष्येते व. जृम्भते स. जृम्भत प. व. जृम्भयति स. जृम्भयेत् प. जृम्भयतु / जृम्भयतात् जृम्भयताम् ह्य. अजृम्भयत् अजृम्भयताम् अजजृम्भत् अजजृम्भताम् अ. प. जृम्भयाञ्चकार जृम्भयाञ्चक्रतुः आ. जृम्भ्यात् जृम्भ्यास्ताम् श्व. जृम्भयिता जृम्भत जृम्भयताम् For Private & Personal Use Only भ. जृम्भयिष्यति जृम्भयिष्यतः क्रि. अजृम्भयिष्यत् अजृम्भयिष्यताम् आत्मनेपद ७८२ जभुङ् (जम्भ्) गात्रविनामे । ३७९ जभ वदूपाणि ७८३ जङ् (जभ्) गात्रविनामे ३७९ जभ वदूपाणि । ७८४ जृभुङ् (जृम्भू) गात्रविनामे । परस्मैपद जृम्भयतः जृम्भताम् 339 जृम्भते जृम्भयेयाताम् जृम्भताम् स्तोभयाञ्चक्रुः स्तोभ्यासुः स्तोभयितारः स्तोभयिष्यन्ति अस्तोभयिष्यन् स्तोभयन्ते स्तोभयेरन् तोभयन्ताम् अस्तोभयन्त अतुष्टुभन्त स्तोभयाञ्चक्रिरे स्तोभयिषीरन् स्तोभयितारः स्तोभयिष्यन्ते अस्तोभयिष्यन्त जृम्भयन्ति जृम्भयेयुः जृम्भयन्तु अजृम्भयन् अजजृम्भन् जृम्भयाञ्चक्रुः जृम्भ्यासुः जृम्भवितारः जृम्भयिष्यन्ति अजृम्भयिष्यन् जृम्भयन्ते जृम्भयेरन् जृम्भयन्ताम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy