SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 338 व. रम्भयति स. रम्भत् प. 5 ७७७ रभुङ् (रम्भ) शब्दे । परस्मैपद रम्भयतु/रम्भयतात् ह्य. अरम्भयत् अरम्भयताम् अ. अररम्भत् अररम्भताम् प. रम्भयाञ्चकार रम्भयाञ्चक्रतुः आ. रम्भ्यात् श्व. रम्भयिता भ. रम्भयिष्यति क्रि. अरम्भयिष्यत् व. रम्भयते स. रम्भयेत रम्भयन्ति रम्भयेयुः रम्भयन्तु अरम्भयन् अररम्भन् रम्भयाञ्चक्रुः रम्भ्यासुः रम्भयितार: रम्भयिष्यन्ति अरम्भयिष्यताम् अरम्भयिष्यन् आत्मनेपद आ. श्र रम्भयतः रम्भा व. लम्भयति स. लम्भयेत् प. रम्भयताम् प. रम्भयताम् ह्य. अरम्भयत अ. अररम्भत प. रम्भयाञ्चक्रे आ. रम्भयिषीष्ट श्व. रम्भयिता भ. रम्भयिष्यते क्रि. अरम्भयिष्यत अरम्भयिष्येताम् रम्भ्यास्ताम् रम्भयितारौ रम्भयिष्यतः Jain Education International रम्भयेते रम्भयेयाताम् रम्भा अरम्भताम् अररम्भेताम रम्भयाञ्चक्राते रम्भयिषीयास्ताम् रम्भयितारौ रम्भयिष्येते ७७८ लभुङ् (लम्भ) शब्दे । परस्मैपद लम्भयन्ति लम्भयेयुः लम्भयतु/लम्भयतात् लम्भयताम् लम्भयन्तु अलम्भयन् अललम्भन् लम्भयाञ्चक्रुः लम्भ्यासुः लम्भयितारः ह्य. अलम्भयत् अलम्भयताम् अ. अललम्भत् अललम्भताम् प. लम्भयाञ्चकार लम्भयाञ्चक्रतुः लम्भ्यात् लम्भ्यास्ताम् लम्भयिता लम्भयितारौ रम्भयन्ते रम्भयेरन् रम्भयन्ताम् अरम्भयन्त लम्भयतः लम्भयेताम् भ. लम्भयिष्यति लम्भयिष्यतः क्रि. अलम्भयिष्यत् अलम्भयिष्यताम् आत्मनेपद न व. भ स. लम्भयेत प. लम्भयतांम् ह्य. अलम्भयत अ. अललम्भत प. लम्भयाञ्चक्रे आ. लम्भयिषीष्ट व. लम्भयिता लं वर्म अललम्भन्त लम्भयाञ्चक्रिरे लम्भयिषीयास्ताम् लम्भयिषीरन् लम्भयितारः भ. लम्भयिष्यते लम्भयिष्यन्ते क्रि. अलम्भयिष्यत अलम्भयिष्येताम् अलम्भयिष्यन्त ७७९ ष्टभुङ् (स्तम्भ) स्तम्भे । परस्मैपद व. स्तम्भयति स. स्तम्भयेत् अररम्भन्त प. रम्भयाञ्चक्रिरे ह्य. रम्भयिषीन् अ. अतस्तम्भत् अतस्तम्भताम् रम्भयितार: प. स्तम्भयाञ्चकार स्तम्भयाञ्चक्रतुः रम्भयिष्यन्ते अरम्भयिष्यन्त आ. स्तम्भ्यात् व स्तम्भयिता भ. स्तम्भ्यास्ताम् स्तम्भयितारौ स्तम्भयिष्यति स्तम्भयिष्यतः क्रि. अस्तम्भयिष्यत् अस्तम्भयिष्यताम् आत्मनेपद व. स्तम्भयते स. स्तम्भयेत लम्भयेते लम्भयेयाताम् लम्भयेताम् अलम्भयेताम् अललम्भेताम लम्भयाञ्चक्राते स्तम्भयन्ति स्तम्भयेयुः स्तम्भयतु / स्तम्भयतात् स्तम्भयताम् स्तम्भयन्तु अस्तम्भयत् अस्तम्भयताम् अस्तम्भयन् अतस्तम्भन् स्तम्भयाञ्चक्रुः स्तम्भ्यासुः स्तम्भयितारः स्तम्भयिष्यन्ति अस्तम्भयिष्यन् लं प. स्तम्भयताम् ह्य. भ लम्भयिष्येते धातुरत्नाकर द्वितीय भाग लम्भयिष्यन्ति अलम्भयिष्यन् अ. अतस्तम्भत प. स्तम्भयाञ्चक्रे आ. स्तम्भयिषीष्ट For Private & Personal Use Only स्तम्भयतः स्तम्भताम् लम्भयन्ते लम्भयेरन् लम्भयन्ताम् अलम्भयन्त स्तम्भयेते स्तम्भयेयाताम् स्तम्भताम् अस्तम्भयत अस्तम्भयेताम् अतस्तम्भेताम अतस्तम्भन्त स्तम्भयाञ्चक्राते स्तम्भयाञ्चक्रिरे स्तम्भयिषीयास्ताम् स्तम्भयिषीरन् स्तम्भयन्ते स्तम्भयेरन् स्तम्भयन्ताम् अस्तम्भयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy