SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 337 रेभयेताम् रेभयन्ताम् अजगल्भथाः अजगल्भेथाम् अजगल्भध्वम् स. रेभयेत रेभयेयाताम् रेभयेरन् अजगल्भे अजगल्भावहि अजगल्भामहि प. रेभयताम् गल्भयाञ्चक्रे गल्भयाञ्चक्राते गल्भयाञ्चक्रिरे ह्य. अरेभयत अरेभयेताम् अरेभयन्त गल्भयाञ्चकृषे गल्भयाञ्चक्राथे गल्भयाञ्चकृट्वे अ. अरिरेभत अरिरेभेताम अरिरेभन्त गल्भयाञ्चक्रे गल्भयाञ्चकवहे गल्भयाञ्चकृमहे | प. रेभयाञ्चके रेभयाञ्चक्राते रेभयाञ्चक्रिरे गल्भयाम्बभूव/गल्भयामास आ. रेभयिषीष्ट रेभथिषीयास्ताम् रेभयिषीरन् आ. गल्भयिषीष्ट गल्भयिषीयास्ताम् गल्भयिषीरन् । श्व. रेभयिता रेभयितारौ रेभयितारः गल्भयिषीष्ठाः गल्भयिषीयास्थाम् गल्भयिषीदवम् | भ. रेभयिष्यते रेभयिष्येते रेभयिष्यन्ते गल्भयिषीध्वम् । क्रि. अरेभयिष्यत अरेभयिष्येताम् अरेभयिष्यन्त गल्भयिषीय गल्भयिषीवहि गल्भयिषीमहि ७७६ अभुङ् (अम्भ) शब्दे। श्व. गल्भयिता गल्भयितारौ गल्भयितार: परस्मैपद गल्भयितासे गल्भयितासाथे गल्भयिताध्वे व. अम्भयति अम्भयत: अम्भयन्ति गल्भयिताहे गल्भयितास्वहे गल्भयितास्महे स. अम्भयेत् अम्भयेताम् अम्भयेयुः भ. गल्भयिष्यते गल्भयिष्येते गल्भयिष्यन्ते प. अम्भयतु/अम्भयतात् अम्भयताम् अम्भयन्तु गल्भयिष्यसे गल्भयिष्येथे गल्भयिष्यध्वे गल्भयिष्ये गल्भयिष्यावहे गल्भयिष्यामहे ह्य. आम्भयत् आम्भयन् आम्भयताम् आम्बिभत् आम्बिभताम् आम्बिभन् क्रि. अगल्भयिष्यत अगल्भयिष्येताम् अगल्भयिष्यन्त अगल्भयिष्यथाः अगल्भयिष्येथाम् अगल्भयिष्यध्वम् प. अम्भयाञ्चकार अम्भयाञ्चक्रतुः अम्भयाञ्चक्रुः आ. अम्भ्यात् अम्भ्यास्ताम् अगल्भयिष्ये अगल्भयिष्यावहि अगल्भयिष्यामहि अभ्यासुः श्व. अम्भयिता अम्भयितारौ अम्भयितार: ७७५ रेभृङ् (रेभ्) शब्दे । भ. अम्भयिष्यति अम्भयिष्यतः अम्भयिष्यन्ति परस्मैपद क्रि. आम्भयिष्यत् आम्भयिष्यताम् आम्भयिष्यन् व. रेभयति रेभयतः रेभयन्ति आत्मनेपद स. रेभयेत् व. अम्भयते अम्भयेते अम्भयन्ते प. रेभयतु/रेभयतात् रेभयताम् रेभयन्तु स. अम्भयेत अम्भयेयाताम् अम्भयेरन ह्य. अरेभयत् अरेभयताम् अरेभयन् अम्भयताम् अम्भयेताम् अम्भयन्ताम् अरिरेभत् अरिरेभताम् अरिरेभन् आम्भयत. आम्भयेताम् आम्भयन्त प. रेभयाञ्चकार रेभयाञ्चक्रतुः अ. आम्बिभत आम्बिभेताम आम्बिभन्त आ. रेभ्यात् रेभ्यास्ताम् रेभ्यासुः प. अम्भयाञ्चके अम्भयाञ्चक्राते अम्भयाञ्चक्रिरे श्व. रेभयिता रेभयितारौ रेभयितारः आ. अम्भयिषीष्ट अम्भयिषीयास्ताम् अम्भयिषीरन् भ. रेभयिष्यति रेभयिष्यतः रेभयिष्यन्ति श्व. अम्भयिता अम्भयितारौ अम्भयितार: क्रि. अरेभयिष्यत् अरेभयिष्यताम् अरेभयिष्यन् भ. अम्भयिष्यते अम्भयिष्येते अम्भयिष्यन्ते आत्मनेपद क्रि. आम्भयिष्यत आम्भयिष्येताम् आम्भयिष्यन्त व. रेभयते रेभयेते रेभयन्ते रेभयेताम् रेभयेयुः रेभयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy