SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 336 धातुरत्नाकर द्वितीय भाग अजगल्भन् अजगल्भत अजगल्भाम गल्भयाञ्चक्रुः गल्भयाञ्चक गल्भयाञ्चकृम प. वल्भयतु वल्भयतात् वल्भयताम् वल्भयन्तु | अ. अजगल्भत् अजगल्भताम् ह्य. अवल्भयत् अवल्भयताम् अवल्भयन् अजगल्भः अजगल्भतम् अ. अववल्भत् अववल्भताम् अववल्भन् अजगल्भम् अजगल्भाव प. वल्भयाञ्चकार वल्भयाञ्चक्रतुः वल्भयाञ्चक्रुः गल्भयाञ्चकार गल्भयाञ्चक्रतुः आ. वल्भ्यात् वल्भ्यास्ताम् वल्भ्यासुः गल्भयाञ्चकर्थ गल्भयाञ्चक्रथुः श्व. वल्भयिता वल्भयितारौ वल्भयितारः गल्भयाञ्चकार-चकर गल्भयाञ्चकृव भ. वल्भयिष्यति वल्भयिष्यतः वल्भयिष्यन्ति गल्भयाम्बभूव/गल्भयामास क्रि. अवल्भयिष्यत् अवल्भयिष्यताम् अवल्भयिष्यन् | आ. गल्भ्यात् गल्भ्यास्ताम् आत्मनेपद गल्भ्याः गल्भ्यास्तम् वल्भयते वल्भयेते वल्भयन्ते गल्भ्यासम् गल्भ्यास्व वल्भयेत वल्भयेयाताम् वल्भयेरन् श्व. गल्भयिता गल्भयितारौ वल्भयताम् वल्भयेताम् वल्भयन्ताम् गल्भयितासि गल्भयितास्थः अवल्भयत अवल्भयेताम् अवल्भयन्त गल्भयितास्मि गल्भयितास्वः अ. अववल्भत अववल्भेताम अववल्भन्त गल्भयिष्यति गल्भयिष्यतः प. वल्भयाञ्चके वल्भयाञ्चक्राते वल्भयाञ्चक्रिरे गल्भयिष्यसि गल्भयिष्यथ: आ. वल्भयिषीष्ट वल्भयिषीयास्ताम् वल्भयिषीरन् गल्भयिष्यामि गल्भयिष्याव: श्व. वल्भयिता वल्भयितारौ वल्भयितारः क्रि. अगल्भयिष्यत अगल्भयिष्यताम् भ. वल्भयिष्यते वल्भयिष्येते वल्भयिष्यन्ते अगल्भयिष्यः अगल्भयिष्यतम् क्रि. अवल्भयिष्यत अवल्भयिष्येताम् अवल्भयिष्यन्त अगल्भयिष्यम् अगल्भयिष्याव ७७४ गल्भि (गल्भ्) धाष्टयें । आत्मनेपद परस्मैपद व. गल्भयते गल्भयेते व. गल्भयति गल्भयतः गल्भयन्ति गल्भयसे गल्भयेथे गल्भयसि गल्भयथ: गल्भयथ गल्भयावहे गल्भयामि गल्भयावः गल्भयामः | स. गल्भयेत गल्भयेयाताम् स. गल्भयेत् गल्भयेताम् गल्भयेयुः गल्भयेथाः गल्भयेयाथाम् गल्भये: गल्भयेतम् गल्भयेत गल्भयेय गल्भयेवहि गल्भयेयम् गल्भयेव गल्भयेम प. गल्भयताम् गल्भयेताम् गल्भयस्व गल्भयेथाम् प. गल्भयतु/गल्भयतात् गल्भयताम् गल्भयन्तु गल्भयै गल्भयावहै गल्भय/गल्भयतात् गल्भयतम् गल्भयत ह्य. अगल्भयत अगल्भयेताम् गल्भयानि गल्भयाव गल्भयाम अगल्भयथाः अगल्भयेथाम् अगल्भयत् अगल्भयताम् अगल्भयन् अगल्भये अगल्भयावहि अगल्भयः अगल्भयतम् अगल्भयत | अ. अजगल्भत अजगल्भेताम अगल्भयम् अगल्भयाव अगल्भयाम गल्भ्यासुः गल्भ्यास्त गल्भ्यास्म गल्भयितारः गल्भयितास्थ गल्भयितास्मः गल्भयिष्यन्ति गल्भयिष्यथ गल्भयिष्यामः अगल्भयिष्यन् अगल्भयिष्यत अगल्भयिष्याम गल्भये गल्भयन्ते गल्भयध्वे गल्भयामहे गल्भयेरन् गल्भयेध्वम् गल्भयेमहि गल्भयन्ताम् गल्भयध्वम् गल्भयामहै अगल्भयन्त अगल्भयध्वम् अगल्भयामहि अजगल्भन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy