SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. शीभ्यात् श्र शीभयिता भ. शीभयिष्यति शीभयिष्यतः क्रि. अशीभयिष्यत् अशीभयिष्यताम् आत्मनेपद व. स. प. ह्य. अ. अशिशीभत प. शोभयाञ्चक्रे आ. शीभयिषीष्ट श्र. शीभयिता रु शीभयते शीभयेत शीभयताम् अशीभयत ह्य. अ. भ. शीभयिष्यते क्रि. अशोभयिष्यत अशीभयिष्येताम् शीभ्यास्ताम् शीभवितारौ व. वीभयति वीभयतः स. वीभत् भाम् प. शीभयेते शीभयेयाताम् शीभयेताम् अशीभताम् अशिशीभेताम शीभयाञ्चक्राते शीभयिषीयास्ताम् शोभयितारौ शीभयिष्येते प. आ. वीभ्यात् श्व. वीभयिता ७७१ वीभृङ् (वीभ्) कत्थने । परस्मैपद अवीभयत् अवीभयताम् अविवीभत् अविवीभताम् वभयाञ्चकार वीभयाञ्चक्रतुः वीभ्यास्ताम् भवितारौ भयन्ति वीभयेयुः भय/वभयात् वीभयताम् भयन्तु अवीभयन् अविवीभन् वभयाञ्चक्रुः वीभ्यासुः वीभयितार: वीभयिष्यन्ति अवीभयिष्यन् वीभयते वीभत भ. वीभयिष्यति वीभयिष्यतः क्रि. अवीभयिष्यत् अवीभयिष्यताम् आत्मनेपद व. स. प. वीभयताम् ह्य. अवीभयत अ. अविवीभत Jain Education International वीभ शीभ्यासुः प. वभयाञ्चक्रे शीभयितार: आ. वोभयिषीष्ट शीभयिष्यन्ति श्व. वीभयिता अशीभयिष्यन् भ. वीभयिष्यते भयेयाताम् शीभयन्ते शीभयेरन् शीभयन्ताम् अशीभयन्त वीभताम् अवीभताम् अविवीभेताम अशिशीभन्त शीभयाञ्चक्रिरे शीभविषीरन् शीभयितारः शीभयिष्यन्ते अशीभयिष्यन्त वीभयन्ते वीभयेरन् वीभयन्ताम् अवीभयन्त अविवीभन्त व. शल्भयति स. शल्भयेत् वीभयिष्यन्ते क्रि. अवीभयिष्यत अवीभयिष्येताम् अवीभयिष्यन्त ७७२ शल्भि (शल्भ्) कत्थने । परस्मैपद ह्य. टं लंलं एवं जूं ह अ. शल्भयतु / शल्भयतात् अशल्भयत् अशल्भयताम् अशशल्भत् अशशल्भताम् शल्भयाञ्चकार शल्भयाञ्चक्रतुः शल्भ्यात् शल्भ्यास्ताम् शल्भयिता भयितारौ शल्भयिष्यति शल्भयिष्यतः क्रि. अशल्भयिष्यत् अशल्भयिष्यताम् आत्मनेपद प. आ. g. भ. लं अ. 5 शल्भयते शल्भयेत श्व. वभयाञ्चक्राते वीभयिषीयास्ताम् भरौ वीभयिष्येते व. स. प. शल्भयताम् ह्य. अशल्भयत अशल्भयथाः अशशल्भत प. शल्भयाञ्चक्रे आ. शल्भयिषीष्ट भयिषीयास्ताम् शल्भयिता भयितारौ भ. शल्भयिष्यते शलभयिष्येते क्रि. अशल्भयिष्यत अशल्भयिष्येताम् शल्भयतः व. वल्भयति स. वल्भयेत् भताम् For Private & Personal Use Only शल्भयताम् शल्भयेते भातम् शल्भयेताम् अशल्भताम् अशभयेथाम् अशशलभेताम शल्भयाञ्चक्राते 335 वभयाञ्चक्रिरे वीभयिषीरन् वीभयितार: वल्भयतः वल्भताम् शल्यन्ति शल्भयेयुः शल्भयन्तु अशल्भयन् अशशल्भन् शल्भयाञ्चक्रुः शल्भ्यासुः ७७३ वल्भि (वल्भ्) भोजने । परस्मैपद भवितारः शल्भयिष्यन्ति अशल्भयिष्यन् शलभयन्ते शल्भयेरन् शलभयन्ताम् अशल्भयन्त अशल्भयध्वम् अशशल्भन्त शल्भयाञ्चक्रिरे --शल्भयिषीरन् शल्भयितार: शल्भयिष्यन्ते अशल्भयिष्यन्त वल्भयन्ति भयेयुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy