SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 334 धातुरलाकर द्वितीय भाग __# आत्मनेपद | क्रि. अक्लीबयिष्यत अक्लीबयिष्येताम् अक्लीबयिष्यन्त व. काबयते काबयेते काबयन्ते ७६९ क्षीबृङ् (क्षीब्) मदे । काबयेत काबयेयाताम् काबयेरन् परस्मैपद काबयताम् काबयेताम् काबयन्ताम् व. क्षीबयति क्षीबयतः क्षीबयन्ति अकाबयत अकाबयेताम् अकाबयन्त स. क्षीबयेत् क्षीबयेताम् क्षीबयेयुः अचकाबत अचकाबेताम अचकाबन्त प. क्षीबयतु/क्षीबयतात् क्षीबयताम् क्षीबयन्तु प. काबयाञ्चक्रे काबयाञ्चक्राते काबयाञ्चक्रिरे ह्य. अक्षीबयत् अक्षीबयताम् अक्षीबयन् आ. काबयिषीष्ट काबयिषीयास्ताम् काबयिषीरन् अचिक्षीबत् अचिक्षीबताम् अचिक्षीबन् श्व. काबयिता काबयितारौ काबयितार: प. क्षीबयाञ्चकार क्षीबयाञ्चक्रतुः क्षीबयाञ्चक्रुः भ. काबयिष्यते काबयिष्यन्ते काबयिष्येते आ. क्षीब्यात् क्षीब्यास्ताम् क्षीब्यासुः क्रि. अकाबयिष्यत अकाबयिष्येताम् अकाबयिष्यन्त श्व. क्षीबयिता क्षीबयितारौ क्षीबयितारः __७६८ क्लीबृङ् (क्लीब्) आधाष्टये । भ. क्षीबयिष्यति क्षीबयिष्यतः क्षीबयिष्यन्ति परस्मैपद क्रि. अक्षीबयिष्यत् अक्षीबयिष्यताम् अक्षीबयिष्यन् व. क्लीबयति क्लीबयतः क्लीबयन्ति आत्मनेपद क्लीबयेत् क्लीबयेताम् क्लीबयेयुः व. क्षीबयते क्षीबयेते क्षीबयन्ते प. क्लीबयतु/क्लीबयतात् क्लीबयताम् क्लीबयन्तु स. क्षीबयेत क्षीबयेयाताम् क्षीबयेरन् ह्य. अक्लीबयत् अक्लीबयताम् अक्लीबयन् क्षीबयताम् क्षीबयेताम् क्षीबयन्ताम् अ. अचिक्लीबत् अचिक्लीबताम् अचिक्लीबन् अक्षीबयत अक्षीबयेताम् अक्षीबयन्त प. क्लीबयाञ्चकार क्लीबयाञ्चक्रतुः क्लीबयाञ्चक्रुः अ. अचिक्षीबत अचिक्षीबेताम अचिक्षीबन्त आ. क्लीब्यात् क्लीब्यास्ताम् क्लीब्यासुः प. क्षीबयाञ्चके क्षीबयाञ्चक्राते क्षीबयाञ्चक्रिरे श्व, क्लीबयिता क्लीबयितारौ क्लीबयितारः | आ. क्षीबयिषीष्ट क्षीबयिषीयास्ताम् क्षीबयिषीरन् भ. क्लीबयिष्यति क्लीबयिष्यतः क्लीबयिष्यन्ति श्व. क्षीबयिता क्षीबयितारौ क्षीबयितारः क्रि. अक्लीबयिष्यत् अक्लीबयिष्यताम् अक्लीबयिष्यन् । भ. क्षीबयिष्यते क्षीबयिष्येते क्षीबयिष्यन्ते आत्मनेपद क्रि. अक्षीबयिष्यत अक्षीबयिष्येताम् अक्षीबयिष्यन्त व. क्लीबयते क्लीबयेते क्लीबयन्ते ॥ अथ भान्ताः सप्तदश । स. क्लीबयेत क्लीबयेयाताम् क्लीबयेरन् ७७० शीभृङ् (शीभ) कत्यने । प. क्लीबयताम् क्लीबयेताम् क्लीबयन्ताम् परस्मैपद ह्य. अक्लीबयत अक्लीबयेताम् अक्लीबयन्त व. शीभयति शीभयतः शीभयन्ति अ. अचिक्लीबत अचिक्लीबेताम अचिक्लीबन्त स. शीभयेत् शीभयेताम् शीभयेयुः प. क्लीबयाञ्चक्रे क्लीबयाञ्चक्राते क्लीबयाञ्चक्रिरे प. शीभयतु/शीभयतात् शीभयताम् शीभयन्तु आ. क्लीबयिषीष्ट क्लीबयिषीयास्ताम् क्लीबयिषीरन् अशीभयत् अशीभयताम् अशीभयन् श्व. क्लीबयिता क्लीबयितारौ क्लीबयितारः अ. अशिशीभत् अशिशीभताम् अशिशीभन् भ. क्लीबयिष्यते क्लीबयिष्येते क्लीबयिष्यन्ते प. शीभयाञ्चकार शीभयाञ्चक्रतुः शीभयाञ्चक्रुः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy