SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) अ. अजूगुपत प. गोपयाञ्चक्रे आ. गोपयिषीष्ट श्व गोपयिता भ. गोपयिष्यते क्रि. अगोपयिष्यत व. स. प. अम्बयति अम्बयेत् अम्बयतु / अम्बयतात् अम्बयताम् ह्य. आम्बयत् आम्बयताम् अ. आम्बित् आम्बिताम् प. अम्बयाञ्चकार आ. श्व. भ. अम्बयिष्यति क्रि. आम्बयिष्यत् अजूगुपेताम गोपयाञ्चक्राते गोपयिषीयास्ताम् गोपयितारौ गोपयिष्येते अगोपयिष्येताम् अम्बयते अम्बयेत ॥ अथ बान्ताः षट् ॥ ७६४ अबुङ् (अम्ब्) शब्दे । परस्मैपद अम्बयाञ्चक्रतुः अम्ब्यात् अम्ब्यास्ताम् अम्बयिता अम्बयितारौ अम्बयिष्यतः आम्बयिष्यताम् आत्मनेपद अम्बयतः अम्बयेताम् Jain Education International व. स. प. अम्बयताम् ह्य. आम्बयत अ. आम्बिबत प. अम्बयाञ्चक्रे आ. अम्बयिषीष्ट श्व. अम्बयिता भ. अम्बयिष्यते क्रि. आम्बयिष्यत आम्बयिष्येताम् अम्बयेते अम्बयेयाताम् अम्बताम् अजूगुपन्त गोपयाञ्चक्रिरे आम्ब आम्बिताम अम्बयाञ्चक्राते अम्बयिषीयास्ताम् अम्बयितारौ अम्बयिष्येते गोपयिषीरन् प. गोपयितार: ह्य. गोपयिष्यन्ते अगोपयिष्यन्त प. लम्बयाञ्चकार अम्बयन्ति अम्बयेयुः अम्बयन्तु आम्बयन् आम्बिबन् अम्बयाञ्चक्रुः अम्ब्यासुः अम्बयितारः अम्बयिष्यन्ति आम्बयिष्यन् अम्बयन्ते अम्बयेरन् अम्बयन्ताम् आम्बयन्त आम्बिबन्त ७६५ रबुङ् (रम्बू) शब्दे । ३६७ रबु वद्रूपाणि । ७६६ लबुङ् (लम्ब्) अवस्त्रंसने च । परस्मैपद व. स. लम्ब लम्बयति लम्बयतु/लम्बयतात् लम्बयताम् अलम्बयत् अलम्बयताम् अ. अललम्बत् अललम्बताम् आ. लम्ब्यात् लम्बयिता व. लम्बयते स. लम्बयेत प. ह्य. अ. अललम्बत प. लम्बयाञ्चक्रे आ. लम्बयिषीष्ट व. लम्बयिता व. भ. लम्बयिष्यति क्रि. अलम्बयिष्यत् अलम्बयिष्यताम् आत्मनेपद वर्त भ. लम्बयिष्यते लम्बयताम् अलम्बयत अम्बयाञ्चक्रिरे प. अम्बयिषीरन् ह्य. अम्बयितार: अ. अम्बयिष्यन्ते आम्बयिष्यन्त लम्बयतः लम्बयेताम् व. काबयति स. क्रि. अलम्बयिष्यत अलम्बयिष्येताम् लम्बयाञ्चक्रतुः लम्ब्यास्ताम् लम्बयितारौ लम्बयिष्यतः लम्बयेते लम्बयेयाताम् लम्बताम् अलम्बयेताम् अललम्बेताम लम्बयाञ्चक्राते लम्बयिषीयास्ताम् लम्बयितारौ लम्बयिष्येते For Private & Personal Use Only ७६७ कबृङ् (कब्) वर्णे । परस्मैपद काबयतः कात् कायेताम् काबयतु/काबयतात् काबयताम् अकाबयत् अकाबयताम् अचकाबत् अचकाबताम् प. काबयाञ्चकार 'काबयाञ्चक्रतुः आ. काब्यात् काव्यास्ताम् व. काबयिता कायिता भ. काबयिष्यति कायिष्यतः क्रि. अकाबयिष्यत् अकाबयिष्यताम् 333 लम्बयन्ति लम्बयेयुः लम्बयन्तु अलम्बयन् अललम्बन् लम्बयाञ्चक्रुः लम्ब्यासुः लम्बयितारः लम्बयिष्यन्ति अलम्बयिष्यन् लम्बयन्ते लम्बयेरन् लम्बयन्ताम् अलम्बयन्त अललम्बन्त लम्बयाञ्चक्रिरे लम्बयिषीरन् लम्बयितारः लम्बयिष्यन्ते अलम्बयिष्यन्त काबयन्ति काबयेयुः -काबयन्तु अकाबयन् अचकाबन् काबयाञ्चक्रुः काब्यासुः काबयितार: काबयिष्यन्ति कायिष्यन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy