SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 296 धातुरत्नाकर द्वितीय भाग अ प. वण्ठयताम् वण्ठयेताम् वण्ठयन्ताम् ।। अथ डान्तास्त्रयोविंशतिः।। ह्य. अवण्ठयत अवण्ठयेताम् अवण्ठयन्त ६८२ पडुङ् (पण्ड्) गतौ। अ. अववण्ठत अववण्ठेताम् अववण्ठन्त परस्मैपद प. वण्ठयाञ्चके वण्ठयाञ्चक्राते वण्ठयाञ्चक्रिरे आ. वण्ठयिषीष्ट पण्डयतः | व. पण्डयति पण्डयन्ति वण्ठयिषीयास्ताम् वण्ठयिषीरन् श्व. वण्ठयिता वण्ठयितारौ वण्ठयितारः पण्डयथः पण्डयसि पण्डयथ भ. वण्ठयिष्यते वण्ठयिष्येते वण्ठयिष्यन्ते पण्डयामि पण्डयामः पण्डयावः क्रि. अवण्ठयिष्यत अवण्ठयिष्येताम् अवण्ठयिष्यन्त | पण्डयेताम् पण्डयेयुः पण्डये: पण्डयेतम् पण्डयेत ६८१ अठुङ् (अण्ठ्) गतौ। पण्डयेयम् पण्डयेव पण्डयेम परस्मैपद पण्डयतु/पण्डयतात् पण्डयताम् पण्डयन्तु व. अण्ठयति अण्ठयतः अण्ठयन्ति पण्डय/पण्डयतात् पण्डयतम् पण्डयत स. अण्ठयेत् अण्ठयेताम् अण्ठयेयुः पण्डयानि पण्डयाव पण्डयाम प. अण्ठयतु/अण्ठयतात् अण्ठयताम् अण्ठयन्तु ह्य. अपण्डयत् अपण्डयताम् अपण्डयन् ह्य. आण्ठयत् आण्ठयताम् आण्ठयन् अपण्डयः अपण्डयतम् अपण्डयत अ. आण्टिठत् आण्टिठताम् आण्टिठन् अपण्डयम् अपण्डयाव अपण्डयाम प. अण्ठयाञ्चकार .. अण्ठयाञ्चक्रतुः अण्ठयाञ्चक्रुः अ. अपपण्डत् अपपण्डताम् अपपण्डन् आ. अण्ठ्यात् अण्ठ्यास्ताम् अण्ठ्यासुः अपपण्डः अपपण्डतम् अपपण्डत श्व. अण्ठयिता अण्ठयितारौ अण्ठयितार: अपपण्डम् अपपण्डाव अपपण्डाम भ. अण्ठयिष्यति अण्ठयिष्यतः अण्ठयिष्यन्ति पण्डयाञ्चकार पण्डयाञ्चक्रतुः पण्डयाञ्चक्रुः क्रि. आण्ठयिष्यत् आण्ठयिष्यताम् आण्ठयिष्यन पण्डयाञ्चकर्थ पण्डयाञ्चक्रथुः पण्डयाञ्चक्र आत्मनेपद पण्डयाञ्चकार-चकर पण्डयाञ्चकृव पण्डयाञ्चकृम व. अण्ठयते अण्ठयेते अण्ठयन्ते पण्डयाम्बभूव/पण्डयामास स. अण्ठयेत अण्ठयेयाताम् अण्ठयेरन् आ. पण्ड्यात् पण्ड्यास्ताम् पण्ड्यासुः प. अण्ठयताम् अण्ठयेताम् अण्ठयन्ताम् पण्ड्याः पण्ड्यास्तम् पण्ड्यास्त ह्य. आण्ठयत आण्ठयेताम् आण्ठयन्त पण्ड्यासम् पण्ड्यास्व पण्ड्यास्म अ. आण्टिठत आण्टिठेताम् आण्टिठन्त श्व. पण्डयिता पण्डयितारौ पण्डयितार: प. अण्ठयाञ्चक्रे अण्ठयाञ्चक्राते अण्ठयाञ्चक्रिरे पण्डयितासि पण्डयितास्थः पण्डयितास्थ आ. अण्ठयिषीष्ट अण्ठयिषीयास्ताम् अण्ठयिषीरन् पण्डयितास्मि पण्डयितास्वः पण्डयितास्मः २. अण्ठयिता अण्ठयितारी अण्ठयितारः भ. पण्डयिष्यति पण्डयिष्यतः पण्डयिष्यन्ति भ. अण्ठयिष्यते अण्ठयिष्येते अण्ठयिष्यन्ते पण्डयिष्यसि पण्डयिष्यथ: पण्डयिष्यथ क्रि. आण्ठयिष्यत आण्ठयिष्येताम् आण्ठयिष्यन्त पण्डयिष्यामि पण्डयिष्याव: पण्डयिष्यामः क्रि. अपण्डयिष्यत् अपण्डयिष्यताम् अपण्डयिष्यन् अपण्डयिष्यः अपण्डयिष्यतम् अपण्डयिष्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy