SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 297 हा हुण्डयन्ते अपण्डयिष्यम् अपण्डयिष्याव अपण्डयिष्याम ६८३ हुडुङ् (हुण्ड्) संघाते। आत्मनेपद परस्मैपद व. पण्डयते पण्डयेते पण्डयन्ते व. हुण्डयति हुण्डयतः हुण्डयन्ति पण्डयसे पण्डयेथे पण्डयध्वे स. हुण्डयेत् हुण्डयेताम् हुण्डयेयु: पण्डये पण्डयावहे पण्डयामहे प. हुण्डयतु/हुण्डयतात हुण्डयताम् हुण्डयन्तु स. पण्डयेत पण्डयेयाताम् पण्डयेरन् ह्य. अहुण्डयत् अहुण्डयताम् अहुण्डयन् पण्डयेथाः पण्डयेयाथाम् पण्डयेध्वम् अ. अजुहुण्डत् अजुहुण्डताम् अजुहुण्डन् पण्डयेय पण्डयेवहि पण्डयेमहि प. हुण्डयाञ्चकार हुण्डयाञ्चक्रतुः हुण्डयाञ्चक्रुः पण्डयताम् पण्डयेताम् पण्डयन्ताम् आ. हुण्ड्यात् हुण्ड्यास्ताम् हुण्ड्यासुः पण्डयस्व पण्डयेथाम् पण्डयध्वम् श्व. हुण्डयिता हुण्डयितारौ हुण्डयितार: पण्डयै पण्डयावहै पण्डयामहै भ. हुण्डयिष्यति हुण्डयिष्यतः हुण्डयिष्यन्ति ह्य. अपण्डयत अपण्डयेताम् अपण्डयन्त क्रि. अहुण्डयिष्यत् अहुण्डयिष्यताम् अहुण्डयिष्यन् अपण्डयथा: अपण्डयेथाम अपण्डयध्वम् आत्मनेपद अपण्डये अपण्डयावहि अपण्डयामहि व. हुण्डयते हुण्डयेते अ. अपपण्डत अपपण्डेताम् अपपण्डन्त स. हुण्डयेत हुण्डयेयाताम् हुण्डयेरन् अपपण्डथा: अपपण्डेथाम् अपपण्डध्वम् प. हुण्डयताम् हुण्डयेताम् हुण्डयन्ताम् अपपण्डे अपपण्डावहि अपपण्डामहि ह्य. अहुण्डयत अहुण्डयेताम् अहुण्डयन्त पण्डयाञ्चके पण्डयाञ्चक्राते पण्डयाञ्चक्रिरे अ. अजुहुण्डत अजुहुण्डेताम् अजुहुण्डन्त पण्डयाञ्चकृषे पण्डयाञ्चक्राथे पण्डयाञ्चकदवे प. हुण्डयाञ्चक्रे हुण्डयाञ्चक्राते हुण्डयाञ्चक्रिरे पण्डयाञ्चके पण्डयाञ्चकवहे पण्डयाञ्चकमहे आ. हुण्डयिषीष्ट हुण्डयिषीयास्ताम् हुण्डयिषीरन् पण्डयाम्बभूव/पण्डयामास श्व. हुण्डयिता हुण्डयितारौ हुण्डयितार: आ. पण्डयिषीष्ट पण्डयिषीयास्ताम् पण्डयिषीरन् भ. हुण्डयिष्यते हुण्डयिष्येते हुण्डयिष्यन्ते पण्डयिषीष्ठाः पण्डयिषीयास्थाम् पण्डयिषीदवम् | क्रि. अहुण्डयिष्यत अहुण्डयिष्येताम् अहुण्डयिष्यन्त पण्डयिषीध्वम् ६८४ पिडुङ् (पिण्ड्) संघाते। पण्डयिषीय पण्डयिषीवहि पण्डयिषीमहि श्व. पण्डयिता पण्डयितारौ परस्मैपद पण्डयितारः पण्डयितासे पण्डयितासाथे पण्डयिताध्वे व. पिण्डयति पिण्डयतः पिण्डयन्ति पण्डयिताहे पण्डयितास्महे स. पिण्डयेत् पिण्डयेताम् पण्डयितास्वहे पिण्डयेयुः भ. पण्डयिष्यते पण्डयिष्येते पण्डयिष्यन्ते प. पिण्डयतु/पिण्डयतात् पिण्डयताम् पिण्डयन्तु पण्डयिष्यसे पण्डयिष्येथे पण्डयिष्यध्वे ह्य. अपिण्डयत् अपिण्डयताम् अपिण्डयन् पण्डयिष्ये पण्डयिष्यावहे पण्डयिष्यामहे | अ. अपिपिण्डत् अपिपिण्डताम् अपिपिण्डन् क्रि. अपण्डयिष्यत अपण्डयिष्येताम् अपण्डयिष्यन्त प. पिण्डयाञ्चकार पिण्डयाञ्चक्रतुः पिण्डयाञ्चक्रुः अपण्डयिष्यथाः अपण्डयिष्येथाम् अपण्डयिष्यध्वम् आ. पिण्ड्यात् पिण्ड्यास्ताम् पिण्ड्यासुः अपण्डयिष्ये अपण्डयिष्यावहि अपण्डयिष्यामहि | श्व. पिण्डयिता पिण्डयितारौ पिण्डयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy