SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 298 भ. पिण्डयिष्यति क्रि. अपिण्डयिष्यत् व. पिण्डयते स. पिण्डयेत प. पिण्डयताम् ह्य. अपिण्डयत अ. अपिपिण्डत प. पिण्डयाञ्चक्रे आ. पिण्डयिषीष्ट श्व पिण्डयिता भ. पिण्डयिष्यते क्रि. अपिण्डयिष्यत ह्य. अशण्डयत् अ. अशशण्डत् प. शण्डयाञ्चकार आ. शण्ड्यात् श्व. शण्डयिता भ. शण्डयिष्यति क्रि. अशण्डयिष्यत् पिण्डयिष्यतः पिण्डयिष्यन्ति श्व. शण्डयिता अपिण्डयिष्यताम् अपिण्डयिष्यन् भ. शण्डयिष्यते आत्मनेपद क्रि. अशण्डयिष्यत पिण्डयेते ६८५ शडुङ् (शण्ड्) रुजायाञ्च । परस्मैपद व. शण्डयते स. शण्डयेत प. शण्डयताम् ह्य. अशण्डयत अ. अशशण्डत प. शण्डयाञ्चक्रे आ. शण्डयिषीष्ट पिण्डयन्ते पिण्डयेरन् पिण्डयन्ताम् अपिण्डयन्त अपिपिण्डन्त पिण्डयाञ्चक्रिरे पिण्डयिषीयास्ताम् पिण्डयिषीरन् पिण्डयितार: पिण्डयिष्यन्ते अपिण्डयिष्येताम् अपिण्डयिष्यन्त Jain Education International पिण्डयेयाताम् पिण्डयेताम् अपिण्डयेताम् अपिपिण्डेताम् पिण्डयाञ्चक्राते पिण्डयितारौ पिण्डयिष्येते व. शण्डयति शण्डयतः शण्डयन्ति स. शण्डयेत् शण्डताम् शण्डयेयुः प. शण्डयतु / शण्डयतात् शण्डयताम् शण्डयन्तु अशण्डयताम् अशण्डयन् प. तण्डयताम् अशशण्डताम् ह्य. अतण्डयत अशशण्डन् शण्डयाञ्चक्रुः अ. अततण्डत शण्डयाञ्चक्रतुः शण्ड्यास्ताम् शण्ड्यासुः प. तण्डयाञ्चक्रे शण्डयितार: आ. तण्डयिषीष्ट शण्डयितारौ शण्डयिष्यतः शण्डयिष्यन्ति श्व. तण्डयिता अशण्डयिष्यताम् अशण्डयिष्यन् भ. तण्डयिष्यते आत्मनेपद क्रि. अतण्डयिष्यत शण्डयेते शण्डयन्ते शण्डन् शण्डताम् शण्डयन्ताम् अण्डतम् अशण्डयन्त अशशण्डन्त अण्डे शण्डयाञ्चक्राते शण्डयिषीयास्ताम् शण्डयिषीरन् शण्डयाञ्चक्रिरे डम् प. ह्य. अतण्डयत् अ. अततण्डत् प. तण्डयाञ्चकार आ. तण्ड्यात् श्व. तण्डयिता व. तण्डयति तण्डयतः स. तण्डयेत् तण्डयेताम् तण्डयतु / तण्डयतात् तण्डयताम् तण्डयन्तु अतण्डयताम् अतण्डयन् अततण्डताम् अततण्डन् तण्डयाञ्चक्रतुः तण्डयाञ्चक्रुः तण्ड्यास्ताम् तण्ड्यासुः तण्डयितारौ तण्डयितार: तण्डयिष्यतः तण्डयिष्यन्ति भ. तण्डयिष्यति क्रि. अतण्डयिष्यत् ६८६ तडुङ् (तण्ड्) ताडने । परस्मैपद व. तण्डयते स. तण्डयेत धातुरत्नाकर द्वितीय भाग शण्डयितार: शण्डयिष्यन्ते अशण्डयिष्येताम् अशण्डयिष्यन्त शण्डयितारौ शण्डयिष्येते For Private & Personal Use Only तण्डयन्ति तण्डयेयुः अतण्डयिष्यताम् अतण्डयिष्यन् आत्मनेपद तण्डयेते तण्डयन्ते तण्डयेयाताम् तण्डयेरन् तण्डयन्ताम् अततण्डन्त तण्डताम् अतण्डयेताम् अतण्डयन्त अण्डे तण्डयाञ्चक्राते तण्डयाञ्चक्रिरे तण्डयिषीयास्ताम् तण्डयिषीरन् तण्डयितारौ तण्डयितार: तण्डयिष्येते तण्डयिष्यन्ते अतण्डयिष्येताम् अतण्डयिष्यन्त ६८७ कडुङ् (कण्ड्) मेदे । २५५ कडु वद्रूपाणि । ६८८ खडुङ् (खण्ड्) मन्थे । परस्मैपद व. खण्डयति खण्डयतः स. खण्डयेत् खण्डताम् प. खण्डयतु / खण्डयतात् खण्डयताम् ह्य. अखण्डयत् अखण्डयताम् खण्डयन्ति खण्डयेः खण्डयन्तु अखण्डयन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy