SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण ) अ. अचखण्डत् प. खण्डयाञ्चकार आ. खण्ड्यात् श्र. खण्डयिता भ. खण्डयिष्यति क्रि. अखण्डयिष्यत् व. खण्डयते स. खण्डयेत प. खण्डयताम् ह्य. अखण्डयत अ. अचखण्डत प. खण्डयाञ्चक्रे आ. खण्डयिषीष्ट श्व खण्डयिता भ. खण्डयिष्यते क्रि. अखण्डयिष्यत परस्मैपद खुण्डयतः खण्डताम् खुण्डयतु/खुण्डयतात् खुण्डयताम् अखण्डयताम् अचुखुण्डताम् खुण्डयाञ्चक्रतुः खुण्ड्यास्ताम् व. खुण्डयति स. खण्डयेत् प. ह्य. अखण्डयत् अ. अचुखुण्डत् प. खुण्डयाञ्चकार आ. खुण्ड्यात् श्व खुण्डि भ. खुण्डयिष्यति क्रि. अखण्डयिष्यत् अचखण्डताम् खण्डयाञ्चक्रतुः खण्ड्यास्ताम् खण्डयितारौ खण्डयिष्यतः खण्डयिष्यन्ति अखण्डयिष्यताम् अखण्डयिष्यन् आत्मनेपद खण्डयेते खण्डयेयाताम् खण्ड खण्डताम् अखण्डयेताम् अचखण्डन्त अचखण्डेताम् खण्डयाञ्चक्राते खण्डयाञ्चक्रिरे प. खण्डयिषीयास्ताम् खण्डयिषीरन् खण्डयितारौ खण्डयितार: खण्डयिष्येते खण्डयिष्यन्ते अखण्डयिष्येताम् अखण्डयिष्यन्त ६८९ खुडुङ् (खुण्ड्) गतिवैकल्ये । व. खुण्ड स. खण्डयेत प. खुण्डयताम् अचखण्डन् खण्डयाञ्चक्रुः खण्ड्यासुः खण्डयितारः Jain Education International खण्डयन्ते खण्डयन्ताम् अखण्डयन्त ह्य. अखण्डयत अ. अचुखुण्डत प. खुण्डयाञ्च आ. खुण्डयिषीष्ट श्व खुण्डयिता भ. खुण्डयिष्यते क्रि. अखण्डयिष्यत खुण्डयन्ति खुण्डयेयुः खुण्डयन्तु अखण्डयन् अचुखुण्डन् खुण्डयाञ्चक्रुः खुण्ड्यासुः खुण्ड खण्डयितार: खण्डयिष्यन्ति खुण्डयिष्यतः अखण्डयिष्यताम् अखण्डयिष्यन् आत्मनेपद खण्डयन्ते खुण्ड खण्डयेयाताम् खण्डयेरन् खण्डताम् खुण्डयन्ताम् व. कुण्डयति स. कुण्डयेत् ६९० कुडुङ् (कुण्ड्) दाहे । ह्य. अकुण्डयत् अ. अचुकुण्डत् प. कुण्डयाञ्चकार आ. कुण्ड्यात् श्व. कुण्डयिता भ. कुण्डयिष्यति क्रि. अकुण्डयिष्यत् व. कुण्डयते स. कुण्डयेत प. कुण्डयताम् ह्य. अकुण्डयत अ. अचुकुण्डत प. कुण्डयाञ्चक्रे आ. कुण्डयिषीष्ट श्व कुण्डयिता भ. कुण्डयिष्यते क्रि. अकुण्डयिष्यत For Private & Personal Use Only अखण्डताम् अखण्डयन्त अखण्डताम् अखण्डत खुण्डयाञ्चक्राते खुण्डयाञ्चक्रिरे खुण्डयिषीयास्ताम् खण्डयिषीरन् sa खुण्डयितार: s खण्डयिष्यन्ते अखण्डयिष्येताम् अखण्डयिष्यन्त कुण्डयन्ति कुण्डयेयुः कुण्डयतु / कुण्डयतात् कुण्डयताम् कुण्डयन्तु अकुण्डयताम् . अकुण्डयन् अचुकुण्डताम् अचुकुण्डन् कुण्डयाञ्चक्रतुः कुण्डयाञ्चक्रुः कुण्ड्यास्ताम् कुण्ड्यासुः कुण्डि कुण्डयितारः कुण्डयिष्यतः कुण्डयिष्यन्ति अकुण्डयिष्यताम् अकुण्डयिष्यन् आत्मनेपद कुण्ड कुण्डयेयाताम् कुण्डताम् अकुण्डताम् अचुकुण्डेताम् अचुकुण्डन्त कुण्डयाञ्चक्राते कुण्डयाञ्चक्रिरे कुण्डयिषीयास्ताम् कुण्डयिषीरन् कुण्डयितारौ कुण्डतिर : कुण्ड कुण्डयिष्यन्ते अकुण्डयिष्येताम् अकुण्डयिष्यन्त परस्मैपद कुण्डयतः कुण्ड 299 कुण्डयन्ते कुण्डयेरन् कुण्डयन्ताम् अकुण्डयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy