SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 300 धातुरत्नाकर द्वितीय भाग ६९१ वडुङ् (वण्ड्) वेष्टने। परस्मैपद व. वण्डयति वण्डयतः वण्डयन्ति स. वण्डयेत् वण्डयेताम् वण्डयेयुः प. वण्डयतु/वण्डयतात् वण्डयताम् वण्डयन्तु ह्य. अवण्डयत् अवण्डयताम् अवण्डयन् अ. अववण्डत् अववण्डताम् अववण्डन् प. वण्डयाञ्चकार वण्डयाञ्चक्रतुः वण्डयाञ्चक्रुः आ. वण्ड्यात् वण्ड्यास्ताम् वण्ड्यासुः श्व. वण्डयिता वण्डयितारौ वण्डयितारः भ. वण्डयिष्यति वण्डयिष्यतः वण्डयिष्यन्ति क्रि. अवण्डयिष्यत् अवण्डयिष्यताम् अवण्डयिष्यन् आत्मनेपद व. वण्डयते वण्डयेते वण्डयन्ते स. वण्डयेत वण्डयेयाताम् वण्डयेरन् प. वण्डयताम् वण्डयेताम् वण्डयन्ताम् ह्य. अवण्डयत अवण्डयेताम् अवण्डयन्त अ. अववण्डत अववण्डेताम् अववण्डन्त प. वण्डयाञ्चक्रे वण्डयाञ्चक्राते वण्डयाञ्चक्रिरे आ. वण्डयिषीष्ट वण्डयिषीयास्ताम् वण्डयिषीरन् श्व. वण्डयिता वण्डयितारौ वण्डयितारः भ. वण्डयिष्यते वण्डयिष्येते वण्डयिष्यन्ते क्रि. अवण्डयिष्यत अवण्डयिष्येताम् अवण्डयिष्यन्त आ. भण्ड्यात् भण्ड्यास्ताम् भण्ड्यासुः श्व. भण्डयिता भण्डयितारौ भण्डयितार: भ. भण्डयिष्यति भण्डयिष्यतः भण्डयिष्यन्ति क्रि. अभण्डयिष्यत् अभण्डयिष्यताम् अभण्डयिष्यन् आत्मनेपद व. भण्डयते भण्डयेते भण्डयन्ते स. भण्डयेत भण्डयेयाताम् भण्डयेरन् प. भण्डयताम् भण्डयेताम् भण्डयन्ताम् ह्य. अभण्डयत अभण्डयेताम् अभण्डयन्त अ. अबभण्डत अबभण्डेताम् अबभण्डन्त प. भण्डयाञ्चके भण्डयाञ्चक्राते भण्डयाञ्चक्रिरे आ. भण्डयिषीष्ट भण्डयिषीयास्ताम् भण्डयिषीरन् श्व. भण्डयिता भण्डयितारौ भण्डयितारः भ. भण्डयिष्यते भण्डयिष्येते भण्डयिष्यन्ते क्रि. अभण्डयिष्यत अभण्डयिष्येताम् अभण्डयिष्यन्त ६९४ मडुङ (मुण्ड्) मजने। मुडु २३० खण्डने च, इतिवदूपाणि।। ६९५ तुडुङ् (तुण्ड्) तोडने। परस्मैपद व. तुण्डयति तुण्डयतः तुण्डयन्ति स. तुण्डयेत् तुण्डयेताम् तुण्डयेयुः प. तुण्डयतु/तुण्डयतात् तुण्डयताम् तुण्डयन्तु ह्य. अतुण्डयत् अतुण्डयताम् अतुण्डयन् अ. अतुतुण्डत् अतुतुण्डताम् अतुतुण्डन् प. तुण्डयाञ्चकार तुण्डयाञ्चक्रतुः तुण्डयाञ्चक्रुः आ. तुण्ड्यात् तुण्ड्यास्ताम् तुण्ड्यासुः श्व. तुण्डयिता तुण्डयितारौ तुण्डयितारः भ. तुण्डयिष्यति तुण्डयिष्यतः तुण्डयिष्यन्ति क्रि. अतुण्डयिष्यत् अतुण्डयिष्यताम् अतुण्डयिष्यन् आत्मनेपद व. तुण्डयते तुण्डयेते तुण्डयन्ते स. तुण्डयेत तुण्डयेयाताम् तुण्डयेरन् ६९२ ६९३ भडुङ् (भण्ड्) परिभाषणे। परस्मैपद व. भण्डयति भण्डयतः भण्डयन्ति स. भण्डयेत् भण्डयेताम् भण्डयेयुः प. भण्डयतु/भण्डयतात् भण्डयताम् भण्डयन्तु ह्य. अभण्डयत् अभण्डयताम् अभण्डयन् अ. अबभण्डत् अबभण्डताम् अबभण्डन् प. भण्डयाञ्चकार भण्डयाञ्चक्रतुः भण्डयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy