SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 301 प. तुण्डयताम् तुण्डयेताम् तुण्डयन्ताम् ६९७ चडुङ् (चण्ड्) कोपे। ह्य. अतुण्डयत अतुण्डयेताम् अतुण्डयन्त परस्मैपद अ. अतुतुण्डत अतुतुण्डेताम् अतुतुण्डन्त | व. चण्डयति चण्डयतः चण्डयन्ति प. तुण्डयाञ्चक्रे तुण्डयाञ्चक्राते तुण्डयाञ्चक्रिरे चण्डयसि चण्डयथः चण्डयथ आ. तुण्डयिषीष्ट तुण्डयिषीयास्ताम् तुण्डयिषीरन् चण्डयामि चण्डयावः चण्डयाम: श्व. तुण्डयिता तुण्डयितारौ तुण्डयितार: स. चण्डयेत् चण्डयेताम् चण्डयेयुः भ. तुण्डयिष्यते तुण्डयिष्येते तुण्डयिष्यन्ते चण्डये: चण्डयेतम् चण्डयेत क्रि. अतुण्डयिष्यत अतुण्डयिष्येताम् अतुण्डयिष्यन्त चण्डयेयम् चण्डयेव चण्डयेम ६९६ भुडुङ् (भुण्ड्) वरणे। प. चण्डयतु/चण्डयतात् चण्डयताम् चण्डयन्तु चण्डय/चण्डयतात् परस्मैपद चण्डयत चण्डयतम् चण्डयानि चण्डयाव चण्डयाम व. भुण्डयति भुण्डयतः भुण्डयन्ति अचण्डयताम् ह्य. अचण्डयत् स. भुण्डयेत् अचण्डयन् भुण्डयेताम् भुण्डयेयु: अचण्डयः अचण्डयतम् अचण्डयत प. भुण्डयतु/भुण्डयतात् भुण्डयताम् भुण्डयन्तु अचण्डयम् अचण्डयाव अचण्डयाम ह्य. अभुण्डयत् अभुण्डयताम् अभुण्डयन् अ. अचचण्डत् अ. अबुभुण्डत् अचचण्डताम् अचचण्डन् अबुभुण्डताम् अबुभुण्डन् अचचण्ड: अचचण्डतम् अचचण्डत प. भुण्डयाञ्चकार भुण्डयाञ्चक्रतुः भुण्डयाञ्चक्रुः अचचण्डम् अचचण्डाव अचचण्डाम आ. भुण्ड्यात् भुण्ड्यास्ताम् भुण्ड्यासुः चण्डयाञ्चकार श्व. भुण्डयिता चण्डयाञ्चक्रुः भुण्डयितारौ चण्डयाञ्चक्रतुः । भुण्डयितारः चण्डयाञ्चकर्थ चण्डयाञ्चक्रथुः चण्डयाञ्चक्र भ. भुण्डयिष्यति भुण्डयिष्यतः भुण्डयिष्यन्ति क्रि. अभुण्डयिष्यत् चण्डयाञ्चकार-चकर चण्डयाञ्चकृव चण्डयाञ्चकम अभुण्डयिष्यताम् अभुण्डयिष्यन् चण्डयाम्बभूव/चण्डयामास आत्मनेपद आ. चण्ड्यात् चण्ड्यास्ताम् चण्ड्यासुः व. भुण्डयते भुण्डयेते भुण्डयन्ते चण्ड्याः चण्ड्यास्तम् चण्ड्यास्त स. भुण्डयेत भुण्डयेयाताम् भुण्डयेरन् चण्ड्यासम् चण्ड्यास्व चण्ड्यास्म प. भुण्डयताम् भुण्डयेताम् भुण्डयन्ताम् श्व. चण्डयिता चण्डयितारौ चण्डयितारः ह्य. अभुण्डयत अभुण्डयेताम् अभुण्डयन्त चण्डयितासि चण्डयितास्थः चण्डयितास्थ अ. अबुभुण्डत अबुभुण्डेताम् अबुभुण्डन्त चण्डयितास्मि चण्डयितास्वः चण्डयितास्मः प. भुण्डयाञ्चके भुण्डयाञ्चक्राते भुण्डयाञ्चक्रिरे | भ. चण्डयिष्यति चण्डयिष्यतः चण्डयिष्यन्ति आ. भुण्डयिषीष्ट भुण्डयिषीयास्ताम् भुण्डयिषीरन् . चण्डयिष्यसि चण्डयिष्यथः चण्डयिष्यथ चण्डयिष्यामि चण्डयिष्यामः श्व. भुण्डयिता चण्डयिष्याव: भुण्डयितारौ भुण्डयितार: क्रि. अचण्डयिष्यत् अचण्डयिष्यताम् अचण्डयिष्यन् भ. भुण्डयिष्यते भुण्डयिष्येते भुण्डयिष्यन्ते अचण्डयिष्यः अचण्डयिष्यतम् अचण्डयिष्यत क्रि. अभुण्डयिष्यत अभुण्डयिष्येताम् अभुण्डयिष्यन्त अचण्डयिष्यम् अचण्डयिष्याव अचण्डयिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy