SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 302 धातुरत्नाकर द्वितीय भाग आत्मनेपद परस्मैपद व. चण्डयते चण्डयेते चण्डयन्ते व. द्राडयति द्राडयत: द्राडयन्ति चण्डयसे चण्डयेथे चण्डयध्वे स. द्राडयेत् द्राडयेताम् द्राडयेयुः चण्डये चण्डयावहे चण्डयामहे प. द्राडयतु/द्राडयतात् द्राडयताम् द्राडयन्तु स. चण्डयेत चण्डयेयाताम् चण्डयेरन् ह्य. अद्राडयत् अद्राडयताम् अद्राडयन् चण्डयेथाः चण्डयेयाथाम् चण्डयेध्वम् अ. अदद्राडत् अदद्राडताम् अदद्राडन् चण्डयेय चण्डयेवहि चण्डयेमहि प. द्राडयाञ्चकार द्राडयाञ्चक्रतुः द्राडयाञ्चक्रुः प. चण्डयंताम् चण्डयेताम् चण्डयन्ताम् आ. द्राड्यात् द्राड्यास्ताम् द्राड्यासुः चण्डयस्व चण्डयेथाम् चण्डयध्वम् श्व. द्राडयिता द्राडयितारौ द्राडयितारः चण्डयै चण्डयावहै चण्डयामहै भ. द्राडयिष्यति द्राडयिष्यतः द्राडयिष्यन्ति ह्य. अचण्डयत अचण्डयेताम् अचण्डयन्त क्रि. अद्राडयिष्यत् अद्राडयिष्यताम् अद्राडयिष्यन् अचण्डयथाः अचण्डयेथाम् अचण्डयध्वम् आत्मनेपद अचण्डये अचण्डयावहि अचण्डयामहि व. द्राडयते द्राडयेते द्राडयन्ते अ. अचचण्डत अचचण्डेताम् अचचण्डन्त स. द्राडयेत द्राडयेयाताम् द्राडयेरन् अचचण्डथाः अचचण्डेथाम् अचचण्डध्वम् प. द्राडयताम् द्राडयेताम् द्राडयन्ताम् अचचण्डे अचचण्डावहि अचचण्डामहि अद्राडयत अद्राडयेताम् अद्राडयन्त चण्डयाञ्चके चण्डयाञ्चक्राते चण्डयाञ्चक्रिरे अ. अदद्राडत अदद्राडेताम् अदद्राडन्त चण्डयाञ्चकृषे चण्डयाञ्चक्राथे चण्डयाञ्चकृदवे | प. द्राडयाञ्चक्रे द्राडयाञ्चक्राते द्राडयाञ्चक्रिरे चण्डयाञ्चक्रे चण्डयाञ्चकृवहे चण्डयाञ्चकृमहे आ. द्राडयिषीष्ट द्राडयिषीयास्ताम् द्राडयिषीरन् चण्डयाम्बभूव/चण्डयामास श्व. द्राडयिता द्राडयितारौ द्राडयितार: आ. चण्डयिषीष्ट चण्डयिषीयास्ताम् चण्डयिषीरन् भ. द्राडयिष्यते द्राडयिष्येते द्राडयिष्यन्ते चण्डयिषीष्ठाः चण्डयिषीयास्थाम् चण्डयिषीढ्वम् क्रि. अद्राडयिष्यत अद्राडयिष्येताम् अद्राडयिष्यन्त चण्डयिषीध्वम् ६९९ ध्राइङ् (ध्राड्) विशरणे। चण्डयिषीय चण्डयिषीवहि चण्डयिषीमहि परस्मैपद श्व. चण्डयिता चण्डयितारौ चण्डयितारः व. ध्राडयति ध्राडयत: ध्राडयन्ति चण्डयितासे चण्डयितासाथे चण्डयिताध्वे स. धाडयेत् ध्राडयेताम् ध्राडयेयुः चण्डयिताहे चण्डयितास्वहे चण्डयितास्महे प. ध्राडयतु/ध्राडयतात् ध्राडयताम् ध्राडयन्तु भ. चण्डयिष्यते चण्डयिष्येते. चण्डयिष्यन्ते अध्राडयताम् अध्राडयन् ह्य. अध्राडयत् चण्डयिष्यसे चण्डयिष्येथे चण्डयिष्यध्वे चण्डयिष्यावहे अ. अदध्राडत् चण्डयिष्यामहे अदध्राडताम् चण्डयिष्ये अदध्राडन् प. ध्राडयाञ्चकार क्रि. अचण्डयिष्यत अचण्डयिष्येताम् अचण्डयिष्यन्त ध्राडयाञ्चक्रतुः ध्राडयाञ्चक्रुः अचण्डयिष्यथाः अचण्डयिष्येथाम् अचण्डयिष्यध्वम् आ. ध्राड्यात् ध्राड्यास्ताम् ध्राड्यासुः अचण्डयिष्ये अचण्डयिष्यावहि अचण्डयिष्यामहि श्व. धाडयिता ध्राडयितारौ ध्राडयितारः भ. ध्राडयिष्यति ध्राडयिष्यतः ध्राडयिष्यन्ति ६९८ द्राइङ् (द्राड्) विशरणे। क्रि. अध्राडयिष्यत् अध्राडयिष्यताम् अध्राडयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy