SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 303 आत्मनेपद व. धाडयते ध्राडयेते ध्राडयन्ते स. ध्राडयेत ध्राडयेयाताम् ध्राडयेरन प. ध्राडयताम् ध्राडयेताम् ध्राडयन्ताम् अध्राडयत अध्राडयेताम् अध्राडयन्त अ. अदध्राडत अदध्राडेताम् अदध्राडन्त प. ध्राडयाञ्चके ध्राडयाञ्चक्राते ध्राडयाञ्चक्रिरे आ. ध्राडयिषीष्ट ध्राइयिषीयास्ताम् ध्राडयिषीरन् श्व. ध्राडयिता ध्राडयितारौ ध्राडयितारः भ. ध्राडयिष्यते ध्राडयिष्येते ध्राडयिष्यन्ते क्रि. अध्राडयिष्यत अध्राडयिष्येताम अध्राडयिष्यन्त ७०० शाडू (शाड्) श्लाघायाम्। परस्मैपद व. शाडयति शाडयतः शाडयन्ति स. शाडयेत् शाडयेताम् शाडयेयुः प. शाडयतु/शाडयतात् शाडयताम् शाडयन्तु ह्य. अशाडयत् अशाडयताम् अशाडयन् अ. अशशाडत् अशशाडताम् अशशाडन् प. शाडयाञ्चकार शाडयाञ्चक्रतुः शाडयाञ्चक्रुः आ. शाड्यात् शाड्यास्ताम् शाड्यासुः श्व. शाडयिता शाडयितारौ शाडयितार: भ. शाडयिष्यति शाडयिष्यतः शाडयिष्यन्ति क्रि. अशाडयिष्यत् अशाडयिष्यताम् अशाडयिष्यन् आत्मनेपद व. शाडयते शाडयेते शाडयन्ते स. शाडयेत शाडयेयाताम् शाडयेरन् प. शाडयताम् शाडयेताम् शाडयन्ताम् ह्य. अशाडयत अशाडयेताम् अशाडयन्त अ. अशशाडत अशशाडेताम् अशशाडन्त प. शाडयाञ्चक्रे शाडयाञ्चक्राते शाडयाञ्चक्रिरे आ. शाडयिषीष्ट शाडयिषीयास्ताम् शाडयिषीरन् श्व. शाडयिता शाडयितारौ शाडयितारः भ. शाडयिष्यते शाडयिष्येते शाडयिष्यन्ते क्रि. अशाडयिष्यत अशाडयिष्येताम् अशाडयिष्यन्त ७०१ वाडङ् (वाड्) आप्लाव्ये। परस्मैपद व. वाडयति वाडयतः वाडयन्ति स. वाडयेत् वाडयेताम् वाडयेयुः प. वाडयतु/वाडयतात् वाडयताम् वाडयन्तु ह्य. अवाडयत् अवाडयताम् अवाडयन् अ. अववाडत् अववाडताम् अववाडन् प. वाडयाञ्चकार वाडयाञ्चक्रतुः वाडयाञ्चक्रुः आ. वाड्यात् वाड्यास्ताम् वाड्यासुः श्व. वाडयिता वाडयितारौ वाडयितारः भ. वाडयिष्यति वाडयिष्यतः वाडयिष्यन्ति क्रि. अवाडयिष्यत् अवाडयिष्यताम् अवाडयिष्यन् आत्मनेपद व. वाडयते वाडयेते वाडयन्ते स. वाडयेत वाडयेयाताम् वाडयेरन् प. वाडयताम् वाडयेताम् वाडयन्ताम् ह्य. अवाडयत अवाडयेताम् अवाडयन्त अ. अववाडत अववाडेताम् अववाडन्त प. वाडयाञ्चके वाडयाञ्चक्राते वाडयाञ्चक्रिरे आ. वाडयिषीष्ट वाडयिषीयास्ताम् वाडयिषीरन् श्व. वाडयिता वाडयितारौ वाडयितारः भ. वाडयिष्यते वाडयिष्येते वाडयिष्यन्ते क्रि. अवाडयिष्यत अवाडयिष्येताम् अवाडयिष्यन्त ७०२ हेडङ् (हेड्) अनादरे। परस्मैपद व. हेडयति हेडयतः हेडयन्ति स. हेडयेत् हेडयेताम् हेडयेयुः प. हेडयतु/हेडयतात् हेडयताम् ह्य. अहेडयत् अहेडयताम् अहेडयन् अ. अजिहेडत् अजिहेडताम् अजिहेडन् प. हेडयाञ्चकार हेडयाञ्चक्रतुः हेडयाञ्चक्रुः आ. हेड्यात् हेड्यास्ताम् हेड्यासुः हेडयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy