SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 310 धातुरत्नाकर द्वितीय भाग अविवेथाम वेथयाञ्चक्रुः वेथयाञ्चक्र वेथयाञ्चकृम वेथ्यासुः वेथ्यास्त वेथ्यास्म वेथयितार: वेथयितास्थ वेथयितास्मः वेथयिष्यन्ति वेथयिष्यथ वेथयिष्यामः अवेथयिष्यन् अवेथयिष्यत अवेथयिष्याम जोतयाञ्चकृषे जोतयाञ्चक्राथे जोतयाञ्चकृढ्वे अविवेथम् अविवेथाव जोतयाञ्चक्रे जोतयाञ्चकृवहे जोतयाञ्चकृमहे | प. वेथयाञ्चकार वेथयाञ्चक्रतुः जोतयाम्बभूव/जोतयामास वेथयाञ्चकर्थ वेथयाञ्चक्रथु: आ. जोतयिषीष्ट जोतयिषीयास्ताम् जोतयिषीरन् वेथयाञ्चकार-चकर वेथयाञ्चकृव जोतयिषीष्ठाः जोतयिषीयास्थाम् जोतयिषीदवम् वेथयाम्बभूव/वेथयामास जोतयिषीध्वम् | आ. वेथ्यात् वेथ्यास्ताम् जोतयिषीय जोतयिषीवहि जोतयिषीमहि वेथ्याः वेथ्यास्तम् श्व. जोतयिता जोतयितारौ जोतयितारः वेथ्यासम् वेथ्यास्व जोतयितासे जोतयितासाथे जोतयिताध्वे | श्व. वेथयिता वेथयितारौ जोतयिताहे जोतयितास्वहे जोतयितास्महे वेथयितासि वेथयितास्थः भ. जोतयिष्यते जोतयिष्येते जोतयिष्यन्ते वेथयितास्मि वेथयितास्वः जोतयिष्यसे जोतयिष्येथे जोतयिष्यध्वे भ. वेथयिष्यति वेथयिष्यतः जोतयिष्ये जोतयिष्यावहे जोतयिष्यामहे वेथयिष्यसि वेथयिष्यथ: क्रि. अजोतयिष्यत अजोतयिष्येताम अजोतयिष्यन्त . वेथयिष्यामि वेथयिष्याव: अजोतयिष्यथाः अजोतयिष्येथाम् अजोतयिष्यध्वम् | क्रि. अवेथयिष्यत् अवेथयिष्यताम् अजोतयिष्ये अजोतयिष्यावहि अजोतयिष्यामहि अवेथयिष्यः अवेथयिष्यतम् ॥ अथ थान्ताः षट्र।। अवेथयिष्यम् अवेथयिष्याव आत्मनेपद ७१४ विशृङ् (वि) याचने। व. वेथयते वेथयेते परस्मैपद वेथयसे वेथयेथे व. वेथयति वेथयतः वेथयन्ति वेथये वेथयावहे वेथयसि वेथयथः वेथयथ स. वेथयेत वेथयेयाताम् वेथयामि वेथयावः वेथयेथाः वेथयेयाथाम् स. वेथयेत् वेथयेताम् वेथयेयुः वेथयेय वेथयेवहि वेथये: वेथयेतम् वेथयेत प. वेथयताम् वेथयेताम् वेथयेव वेथयेम वेथयस्व वेथयेथाम् प. वेथयतु/वेथयतात् वेथयताम् वेथयन्तु वेथयै वेथयावहै वेथय/वेथयतात् वेथयतम् वेथयत ह्य. अवेथयत अवेथयेताम् वेथयानि वेथयाव वेथयाम अवेथयथाः अवेथयेथाम् ह्य. अवेथयत् अवेथयताम् अवेथयन् अवेधये अवेथयावहि अवेथयः अवेथयतम् अवेथयत अ. अविवेथत अविवेथेताम् अवेथयम् अवेथयाव अवेथयाम अविवेथथाः अविवेथेथाम् अ. अविवेथत् अविवेथताम् अविवेथन् अविवेथे अविवेथावहि अविवेथः अविवेथतम् अविवेथत | प. वेथयाञ्चके वेथयाञ्चक्राते वेथयामः वेथयेयम् वेथयन्ते वेथयध्वे वेथयामहे वेथयेरन् वेथयध्वम् वेथयेमहि वेथयन्ताम् वेथयध्वम् वेथयामहै अवेथयन्त अवेथयध्वम् अवेथयामहि अविवेथन्त अविवेथध्वम् अविवेथामहि वेथयाञ्चक्रिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy