SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 311 वेथयाञ्चकृषे वेथयाञ्चक्राथे वेथयाञ्चकृट्वे । ह्य. अनाथयत अनाथयेताम् अनाथयन्त वेथयाञ्चक्रे वेथयाञ्चकृवहे वेथयाञ्चकृमहे अ. अननाथत अननाथेताम अननाथन्त वेथयाम्बभूव/वेथयामास प. नाथयाञ्चके नाथयाञ्चक्राते नाथयाञ्चक्रिरे आ. वेथयिषीष्ट वेथयिषीयास्ताम् वेथयिषीरन् आ. नाथयिषीष्ट नाथयिषीयास्ताम् नाथयिषीरन् वेथयिषीष्ठाः वेथयिषीयास्थाम् वेथयिषीढ्वम् श्व. नाथयिता नाथयितारौ नाथयितारः वेथयिषीध्वम् भ. नाथयिष्यते नाथयिष्येते नाथयिष्यन्ते वेथयिषीय वेथयिषीवहि वेथयिषीमहि क्रि. अनाथयिष्यत अनाथयिष्येताम् अनाथयिष्यन्त श्व. वेथयिता वेथयितारौ वेथयितार: ७१७ श्रथुङ् (श्रन्थ्) शैथिल्ये। वेथयितासे वेथयितासाथे वेथयिताध्वे परस्मैपद वेथयिताहे वेथयितास्वहे वेथयितास्महे व. श्रन्थयति श्रन्थयन्ति भ. वेथयिष्यते वेथयिष्येते श्रन्थयतः वेथयिष्यन्ते वेथयिष्यसे श्रन्थयेताम् वेथयिष्येथे स. श्रन्थयेत् वेथयिष्यध्वे श्रन्थयेयुः वेथयिष्ये श्रन्थयन्तु वेथयिष्यावहे प. श्रन्थयतु/श्रन्थयतात् श्रन्थयताम् वेथयिष्यामहे ह्य. अश्रन्थयत् अश्रन्थयताम् अश्रन्थयन् क्रि. अवेथयिष्यत अवेथयिष्येताम् अवेथयिष्यन्त अ. अशश्रन्थत् अशश्रन्थताम् अशश्रन्थन् अवेथयिष्यथाः अवेथयिष्येथाम् अवेथयिष्यध्वम् अवेथयिष्ये श्रन्थयाञ्चक्रतुः अवेथयिष्यावहि अवेथयिष्यामहि प. श्रन्थयाञ्चकार श्रन्थयाञ्चक्रुः आ. श्रन्थ्यात् ७१५ वेथङ् (वेथ्) याचने। रुपाणि त्वस्य ७१४ श्रन्थ्यास्ताम् श्रन्थ्यासुः श्व. श्रन्थयिता श्रन्थयितारौ श्रन्थयितार: विशृड्वदवसेयानि। भ. श्रन्थयिष्यति श्रन्थयिष्यतः श्रन्थयिष्यन्ति ७१६ नाथूङ् (नाथ्) उपतापैश्वर्याशी:षु च। क्रि. अश्रन्थयिष्यत् अश्रन्थयिष्यताम् अश्रन्थयिष्यन् परस्मैपद आत्मनेपद व. नाथयति नाथयतः नाथयन्ति व. श्रन्थयते श्रन्थयेते श्रन्थयन्ते स. नाथयेत् नाथयेताम् नाथयेयुः स. श्रन्थयेत श्रन्थयेयाताम् श्रन्थयेरन् प. नाथयतु/नाथयतात् नाथयताम् नाथयन्तु प. श्रन्थयताम् श्रन्थयेताम् श्रन्थयन्ताम् ह्य. अनाथयत् अनाथयताम् अनाथयन् ह्य. अश्रन्थयत अश्रन्थयेताम् अश्रन्थयन्त अ. अननाथत् अननाथताम् अननाथन् अ. अशश्रन्थत अशश्रन्थेताम् अशश्रन्थन्त प. नाथयाञ्चकार नाथयाञ्चक्रतुः नाथयाञ्चक्रुः प. श्रन्थयाञ्चके श्रन्थयाञ्चक्राते श्रन्थयाश्चक्रिरे आ. नाथ्यात् नाथ्यास्ताम् नाथ्यासुः आ. श्रन्थयिषीष्ट श्रन्थयिषीयास्ताम् श्रन्थयिषीरन् श्व. नाथयिता नाथयितारौ नाथयितार: श्व. श्रन्थयिता श्रन्थयितारौ श्रन्थयितारः भ. नाथयिष्यति नाथयिष्यतः नाथयिष्यन्ति भ. श्रन्थयिष्यते श्रन्थयिष्येते श्रन्थयिष्यन्ते क्रि. अनाथयिष्यत् अनाथयिष्यताम् अनाथयिष्यन् क्रि. अश्रन्थयिष्यत अश्रन्थयिष्येताम अश्रन्थयिष्यन्त आत्मनेपद व. नाथयते नाथयन्ते स. नाथयेत नाथयेयाताम् नाथयेरन् प. नाथयताम् नाथयेताम् नाथयन्ताम् नाथयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy