SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 312 ७१८ ग्रथुङ् (ग्रन्थ) कौटिल्ये । परस्मैपद व. ग्रन्थयति स. ग्रन्थयेत् प. ग्रन्थयतु / ग्रन्थयतात् ग्रन्थयताम् ह्य. अग्रन्थयत् अग्रन्थयताम् अ. अजग्रन्थत् अजग्रन्थताम् प. ग्रन्थयाञ्चकार आ. ग्रन्थ्यात् श्व ग्रन्थयिता भ. ग्रन्थयिष्यति क्रि. अग्रन्थयिष्यत् व. ग्रन्थयते स. ग्रन्थयेत प. ग्रन्थयताम् ह्य. अग्रन्थयत अ. अजग्रन्थत प. ग्रन्थयाञ्चक्रे आ. ग्रन्थयिषीष्ट श्व. ग्रन्थयिता भ. ग्रन्थयिष्यते क्रि. अग्रन्थयिष्यत व. कत्थयति स. कत्थयेत् प. ग्रन्थयन्ति ग्रन्थयेयुः ग्रन्थयन्तु अग्रन्थयन् अजग्रन्थन् ग्रन्थयाञ्चक्रुः ग्रन्थ्यासुः ग्रन्थयितार: ग्रन्थयिष्यन्ति अग्रन्थयिष्यताम् अग्रन्थयिष्यन् आत्मनेपद ग्रन्थयेते ह्य. अकत्थयत् अ. अचकत्थत् प. कत्थयाञ्चकार आ. कत्थ्यात् श्व. कत्थयिता Jain Education International ग्रन्थयतः ग्रन्थयेताम् ग्रन्थयाञ्चक्रतुः ग्रन्थ्यास्ताम् ग्रन्थयितारौ ग्रन्थयिष्यतः ग्रन्थयन्ते ग्रन्थयेयाताम् ग्रन्थयेरन् ग्रन्थयेताम अग्रन्थयेताम् अजग्रन्थन्त अजग्रन्थेाम् ग्रन्थयाञ्चक्राते ग्रन्थयाञ्चक्रिरे ७१९ कत्थि (कत्थ्) श्लाघायाम् । परस्मैपद कत्थयतः कम् कत्थयतु / कत्थयतात् कत्थयताम् अकत्थयताम् अचकत्थताम् कत्थयाञ्चक्रतुः कत्थ्यास्ताम् कत्थयितारौ ग्रन्थयन्ताम् अग्रन्थयन्त ग्रन्थयिषीयास्ताम् ग्रन्थयिषीरन् ग्रन्थयितारौ ग्रन्थयितारः ग्रन्थयिष्येते ग्रन्थयिष्यन्ते अग्रन्थयिष्येताम् अग्रन्थयिष्यन्त कत्थयन्ति कत्थयेयुः कत्थयन्तु अकत्थयन् अचकत्थन् कत्थयाञ्चक्रुः कत्थ्यासुः कत्थयितार: भ. कत्थयिष्यति क्रि. अकत्थयिष्यत् व. कत्थयते स. कत्थत प. कत्थयताम् ह्य. अकत्थयत अ. अचकत्थत प. कत्थयाञ्चक्रे आ. कत्थयिषीष्ट श्व. कत्थयिता भ. कत्थयिष्यते क्रि. अकत्थयिष्यत व. श्विन्दयति श्विन्दयसि श्विन्दयामि स. श्विन्दयेत् ॥ अथ दान्ता एकविंशतिः ।। ७२० श्विदुङ् (श्विन्द्) वैत्ये । श्विन्दयानि ह्य. अश्विन्दयत् धातुरत्नाकर द्वितीय भाग कत्थयिष्यतः कत्थयिष्यन्ति अकत्थयिष्यताम् अकत्थयिष्यन् आत्मनेपद कत्थयेते श्विन्दयतः श्विन्दयन्ति श्विन्दयथः श्विन्दयथ श्विन्दयावः श्विन्दयामः श्विन्दयेताम् श्विन्दयेयुः श्विन्दयेत श्विन्दयेः श्विन्दतम् श्विन्दयेयम् श्विन्दयेव श्विन्दयेम प. श्विन्दयतु/श्विन्दयतात् श्विन्दयताम् श्विन्दयन्तु श्विन्दय/श्विन्दयतात् श्विन्दयतम् श्विन्दयत श्विन्दयाव श्विन्दयाम अश्विन्दयताम् अश्विन्दयन् अश्विन्दयतम् अश्विन्दयत अश्विन्दयः अश्विन्दयाव अश्विन्दयम् अश्विन्दयाम अशिश्विन्दताम् अशिश्विन्दन् अशिश्विन्दतम् अशिश्विन्दत अशिश्विन्दाव अशिश्विन्दाम श्विन्दयाञ्चक्रतुः श्विन्दयाञ्चक्रुः अ. अशिश्विन्दत् अशिश्विन्दः अशिश्विन्दम् प. श्विन्दयाञ्चकार For Private & Personal Use Only कत्थयन्ते कत्थयेयाताम् कत्थयेरन् कत्थयेताम् कत्थयन्ताम् अकत्थयेताम् अकत्थयन्त अचकत्थेताम् अचकत्थन्त कत्थयाञ्चक्राते कत्थयाञ्चक्रिरे कत्थयिषीयास्ताम् कत्थयिषीरन् कत्थयितारौ कत्थयितारः कत्थयिष्येते कत्थयिष्यन्ते अकत्थयिष्येताम् अकत्थयिष्यन्त परस्मैपद www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy