SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 313 श्विन्दयाञ्चकर्थ श्विन्दयाञ्चक्रथुः श्विन्दयाञ्चक्र श्विन्दयाञ्चकार-चकर श्विन्दयाञ्चकृव विन्दयाञ्चकृम श्विन्दयाम्बभूव/श्विन्दयामास आ. श्विन्द्यात् श्विन्द्यास्ताम् श्विन्द्यासुः श्विन्द्याः श्विन्द्यास्तम् श्विन्द्यास्त श्विन्द्यासम् श्विन्द्यास्व श्विन्द्यास्म श्व. श्विन्दयिता श्विन्दयितारौ श्विन्दयितारः श्विन्दयितासि श्विन्दयितास्थः श्विन्दयितास्थ श्विन्दयितास्मि श्विन्दयितास्वः श्विन्दयितास्मः भ. विन्दयिष्यति श्विन्दयिष्यतः श्विन्दयिष्यन्ति श्विन्दयिष्यसि श्विन्दयिष्यथ: श्विन्दयिष्यथ श्विन्दयिष्यामि श्विन्दयिष्याव: श्विन्दयिष्यामः क्रि. अश्विन्दयिष्यत् अश्विन्दयिष्यताम् अश्विन्दयिष्यन् अश्विन्दयिष्यः अश्विन्दयिष्यतम् अश्विन्दयिष्यत अश्विन्दयिष्यम् अश्विन्दयिष्याव अश्विन्दयिष्याम आत्मनेपद व. श्विन्दयते श्विन्दयेते श्विन्दयन्ते श्विन्दयसे श्विन्दयेथे श्विन्दयध्वे श्विन्दये श्विन्दयावहे श्विन्दयामहे स. श्विन्दयेत श्विन्दयेयाताम् श्विन्दयेरन् श्विन्दयेथाः श्विन्दयेयाथाम् श्विन्दयेध्वम् श्विन्दयेय श्विन्दयेवहि श्विन्दयेमहि प. श्विन्दयताम् श्विन्दयेताम् श्विन्दयन्ताम् श्विन्दयस्व श्विन्दयेथाम श्विन्दयध्वम् श्विन्दयावहै श्विन्दयामहै ह्य. अश्विन्दयत अश्विन्दयेताम् अश्विन्दयन्त अश्विन्दयथाः अश्विन्दयेथाम् अश्विन्दयध्वम् अश्विन्दये अश्विन्दयावहि अश्विन्दयामहि अ. अशिश्विन्दत अशिश्विन्देताम् अशिश्विन्दन्त अशिश्विन्दथाः अशिश्विन्देथाम् अशिश्विन्दध्वम् अशिश्विन्दे अशिश्विन्दावहि अशिश्विन्दामहि प. श्विन्दयाञ्चक्रे श्विन्दयाश्चक्राते श्विन्दयाञ्चक्रिरे श्विन्दयाञ्चकृषे श्विन्दयाञ्चक्राथे श्विन्दयाञ्चकृट्वे श्विन्दयाञ्चके श्विन्दयाञ्चकवहे श्विन्दयाञ्चकृमहे श्विन्दयाम्बभूव/श्विन्दयामास आ. श्विन्दयिषीष्ट श्विन्दयिषीयास्ताम् श्विन्दयिषी श्विन्दयिषीष्ठाः श्विन्दयिषीयास्थाम् श्विन्दयिषीदवम् श्विन्दयिषीध्वम् श्विन्दयिषीय श्विन्दयिषीवहि श्विन्दयिषीमहि श्व. श्विन्दयिता श्विन्दयितारौ श्विन्दयितार: श्विन्दयितासे श्विन्दयितासाथे श्विन्दयिताध्वे श्विन्दयिताहे श्विन्दयितास्वहे श्विन्दयितास्महे | भ. श्विन्दयिष्यते श्विन्दयिष्येते श्विन्दयिष्यन्ते श्विन्दयिष्यसे श्विन्दयिष्येथे श्विन्दयिष्यध्वे श्विन्दयिष्ये श्विन्दयिष्यावहे श्विन्दयिष्यामहे क्रि. अश्विन्दयिष्यत अश्विन्दयिष्येताम् अश्विन्दयिष्यन्त अश्विन्दयिष्यथाः अश्विन्दयिष्येथाम् अश्विन्दयिष्यध्वम् अश्विन्दयिष्ये अश्विन्दयिष्यावहि अश्विन्दयिष्यामहि ७२१ वदुङ् (वन्द्) स्तुत्यभिवादनयोः। परस्मैपद व. वन्दयति वन्दयतः वन्दयन्ति स. वन्दयेत् वन्दयेताम् वन्दयेयुः प. वन्दयतु/वन्दयतात् वन्दयताम् वन्दयन्तु ह्य. अवन्दयत् अवन्दयताम् अवन्दयन् अ. अववन्दत् अववन्दताम् अववन्दन् प. वन्दयाञ्चकार वन्दयाञ्चक्रतुः वन्दयाश्चक्रुः आ. वन्द्यात् वन्द्यास्ताम् वन्द्यासुः श्व. बन्दयिता वन्दयितारौ वन्दयितारः | भ. वन्दयिष्यति वन्दयिष्यतः वन्दयिष्यन्ति क्रि. अवन्दयिष्यत् अवन्दयिष्यताम् अवन्दयिष्यन् आत्मनेपद व. वन्दयते वन्दयेते वन्दयन्ते स. वन्दयेत वन्दयेयाताम् वन्दयेरन् प. वन्दयताम् वन्दयेताम् वन्दयन्ताम् ह्य. अवन्दयत अवन्दयेताम् अवन्दयन्त अ. अववन्दत अववन्देताम् अववन्दन्त | प. वन्दयाञ्चके वन्दयाञ्चक्राते वन्दयाञ्चक्रिरे श्विन्दयै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy