SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) अ. अत् प. योतयाञ्चकार आ. योत्यत् श्व. योतयिता भ. योतयिष्यति क्रि. अयोतयिष्यत् व. योतयते स. योतयेत प. योतयताम् ह्य. अयोतयत अ. अयुयोतत प. योतयाञ्चक्रे आ. योतयिषीष्ट श्व. योतयिता भ. योतयिष्यते क्रि. अयोतयिष्यत व. जोतयति जोतयसि जोतयामि स. जोतयेत् जोतयेः ह्य. अजोतयत् अजोतयः अयुयोतताम् योतयाञ्चक्रतुः जोयम् अ. अजुजोतत् अजुजोतः Jain Education International योत्यास्ताम् योतयितारौ योतयिष्यतः योतयिष्यन्ति अयोतयिष्यताम् अयोतयिष्यन् आत्मनेपद योतयेते ७१३ जुतृङ् (जुत्) भासने । योतयन्ते योतयेयाताम् योतयेरन् योतयेताम् योतयन्ताम् अयोतयेताम् अयोतयन्त अयोतन्त अयोाम् योतयाञ्चक्राते योतयाञ्चक्रिरे योतयिषीयास्ताम् योतयिषीरन् योतयितारौ योतयितारः योतयिष्यन्ते अयोतयिष्येताम् अयोतयिष्यन्त योतयिष्येते अयुयोतन् योतयाञ्चक्रुः योत्यासुः योतयितारः परस्मैपद जोतयावः जोतताम् जोततम् जम् जोतयेव प. जोतयतु / जोतयतात् जोतयताम् जोतय/जोतयतात् जोतयतम् जोतयानि जोतयाव अजोतताम् अजन् अजोतयतम् अजोतयत अजोतयाव अजोतयाम अजुजोतन् अजुजो जोतयतः जोतयथः अजुम् जुम् जोतयन्ति जोतयथ जोतयामः जोतयेयुः जोतयेत जोतम जोतयन्तु जोतयत जोतयाम अजम् प. जोतयाञ्चकार अजुजो जोतयाञ्चक्रतुः अजुजोता जोतयाञ्चक्रुः जोतयाञ्चकर्थ जोतयाञ्चक्रथुः जोतयाञ्चक्र जोतयाञ्चकार-चकर जोतयाञ्चकृव जोतयाञ्चकृम जोतयाम्बभूव / जोतयामास आ. जोत्यात् जोत्याः जोत्यासम् श्व. जोतयिता जोतयितासि जोतयितास्मि भ. जोतयिष्यति जोतयिष्यसि जोतयिष्यामि क्रि. अजोतयिष्यत् अजोतयिष्यः अजोतयिष्यम् व. जोतयते जोतयसे जोतये स. जोतयेत जोतयेथाः जोतयेय प. जोतयताम् जोतयस्व जोतयै ह्य. अजोतयत अजोतयथाः अजोतये अ. अजुजोतत अजुजोतथा: अजुजो प. जोतयाञ्चक्रे For Private & Personal Use Only जोत्यास्ताम् जोत्यासुः जोत्यास्तम् जोत्यास्त जोत्यास्व जोयितारौ जोत्यास्म जोतयितार: जोतयितास्थः जोतयितास्थ जोयितास्वः जोतयितास्मः जोतयिष्यतः जोतयिष्यन्ति जोतयिष्यथः जोतयिष्यथ जोतयिष्यावः जोतयिष्यामः अजोतयिष्यताम् अजोतयिष्यन् अजोतयिष्यतम् अजोतयिष्यत अजोतयिष्याव अजोतयिष्याम आत्मनेपद जोतयेते जोतयेथे जोतयावहे जोतयेयाताम् थाम् जोतयेवहि जोतताम् जम् जोताव है अजोतयेताम् अजोतयेथाम् अजोतयावहि अजुजोतेताम् अजुजोथाम् 309 अजुजोतावहि जोतयाञ्चक्राते जोतयन्ते जोतयध्वे जोतयामहे जोतयेरन् जोतयेध्वम् जोतयेमहि जोतयन्ताम् जम् जोतयामहै अजोतयन्त अजोतयध्वम् अजोतयामहि अन्त अजुजोतध्वम् अजुजोतामहि जोतयाञ्चक्रिरे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy