SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 308 स. यातयेत् यातयेः यातयेयम् प. यातयतु / यातयतात् यातय/यातयतात् यातयानि ह्य. अयातयत् अयातयः अयातयम् अ. अयीयतत् अयीयतः अयम् प. यातयाञ्चकार आ. यात्यात् यात्याः यात्यासम् श्व. यातयिता व. यातय यातयसे यातये स. यातयेत यातयेताम् यातम् यातयेव यातयेथाः यातयताम् यातयतम् यातयाञ्चक्रतुः यातयाञ्चक्रुः यातयाञ्चकर्थ यातयाञ्चक्रथुः यातयाञ्चक्र यातयाञ्चकार/चकर यातयाञ्चकृव यातयाञ्चकृम यातयाम्बभूव / यातयामास Jain Education International यातयाव यात्यास्ताम् यात्यास्तम् यात्यास्व यात्यास्म यातयितारौ यातयितार: यातयितासि यातयितास्थः यातयितास्थ यातयितास्मि यातयितास्वः यातयितास्मः भ. यातयिष्यति यातयिष्यतः यातयिष्यन्ति यातयिष्यसि यातयिष्यथः यातयिष्यथ यातयिष्यामि यातयिष्यावः यातयिष्यामः क्रि. अयातयिष्यत् अयातयिष्यताम् अयातयिष्यन् अयातयिष्यः अयातयिष्यतम् अयातयिष्यत अयातयिष्यम् अयातयिष्याव अयातयिष्याम आत्मनेपद यातयेते यातयेथे यातयावहे अयातयताम् अयातयतम् अयातयाव अयीयतताम् अयीयततम् अयीयताव यातयेयुः यातयेत यातयेम यातयन्तु यातयत यातयाम अयातयन् अयातयत यातयेयाताम् यातयेयाथाम् अयातयाम अयीयतन् अयीयतत अयीयताम यात्यासुः यात्यास्त यातयन्ते यातयध्वे यातयामहे यातयेरन् यातयेध्वम् यात यातयताम् यातयस्व यातयै ह्य. अयातयत प. अयातयथाः अयातये अ. अयीयतत अयीयतथाः अयीयते प. यातयाञ्चक्रे यातयाञ्चकृषे यातयाञ्चक्रे आ. यातयिषीष्ट यातयाम्बभूव / यातयामास यातयिषीष्ठाः यातयिषीय श्व. यातयिता यातयितासे यातयिताहे भ. यातयिष्यते यातयिष्यसे यातयिष्ये क्रि. अयातयिष्यत अयातयिष्यथाः अयातयिष्ये यातयेवहि यातयेताम् यातयेथाम् यातयावहै For Private & Personal Use Only अयातयेताम् अयातयेथाम् अयातयावहि अयीयताम् अयीयतेथाम् अयीयतावहि यातयाञ्चक्राते यातयाञ्चक्र यातयाञ्चकृ धातुरत्नाकर द्वितीय भाग यातयेमहि यातयन्ताम् यातयध्वम् यातयामहै अयातयन्त अयातयध्वम् अयातयामहि अयीयतन्त अयीयतध्वम् अयीयतामहि यातयाञ्चक्रिरे यातयाञ्चकृवे यातयाञ्च महे यातयिषीयास्ताम् यातयिषीरन् यातयिषीयास्थाम् यातयिषीढ्वम् यातयिषीध्वम् यातयिषीवहि यातयिषीमहि यातयितारौ यातयितारः यातयितासाथे यातयिताध्वे यातयितास्वहे यातयितास्महे यातयिष्येते यातयिष्यन्ते यातयिष्येथे यातयिष्यध्वे यातयिष्यावहे यातयिष्यामहे अयातयिष्येताम् अयातयिष्यन्त अयातयिष्येथाम् अयातयिष्यध्वम् अयातयिष्यावहि अयातयिष्यामहि परस्मैपद व. योतयति योतयतः स. योतयेत् योतयेताम् प. योतयतु/योतयतात् योतयताम् ह्य. अयोतयत् अयोतयताम् ७१२ युतृङ् (युत्) भासने । योतयन्ति योतयेयुः योतयन्तु अयोतयन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy