SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व. घोणयिता भ. घोणयिष्यति क्रि. अघोणयिष्यत् व. घोणयते स. घोणयेत प. घोणयताम् ह्य. अघोणयत अ. अजूघुणत प. घोणयाञ्चक्रे आ. घोणयिषीष्ट श्व. घोणयिता भ. घोणयिष्यते क्रि. अघोणयिष्यत ह्य अघूर्णयत् अ. अजुघूर्णत् प. घूर्णयाञ्चकार आ. घूर्ण्यात् श्व. घूर्णयिता भ. घूर्णयिष्यति क्रि. अघूर्णयिष्यत् घोणयितारौ घाणयितार: घोणयिष्यतः घोणयिष्यन्ति अघोणयिष्यताम् अघोणयिष्यन् आत्मनेपद घोणयेते व. घूर्णयते स. घूर्णयेत प. घूर्णयताम् ह्य अघूर्णयत अ. अजुघूर्णत प. घूर्णयाञ्चक्रे घोणयेयाताम् घोणताम् Jain Education International घोणम् अजूघुणेताम् घोणयाञ्चक्राते ७०९ घूर्णि (घूर्ण) भ्रमणे । परस्मैपद व. घूर्णयति घूर्णयत: स. घूर्णयेत् घूर्णयेताम् प. घूर्णयतु/ घूर्णयतात् घूर्णयताम् अघूर्णयताम् अजुघूर्णताम् घूर्णयाञ्चक्रतुः घूर्यास्ताम् घूर्ण्यासुः घूर्णयितारौ घूर्णयितार: घूर्णयिष्यन्ति घूर्णयिष्यतः अघूर्णयिष्यताम् अघूर्णयिष्यन् आत्मनेपद घोणयन्ते घोणयेरन् घोणयन्ताम् अघोणयन्त अजूघुणन्त घोणयाञ्चक्रिरे घोणयिषीयास्ताम् घोणयिषीरन् घोणयितारौ घोणयितारः घोणयिष्येते घोणयिष्यन्ते अघोणयिष्येताम् अघोणयिष्यन्त घूर्णयन्ति घूर्णयेयुः घूर्णयन्तु अघूर्णयन् अजुघूर्णन् घूर्णयाञ्चक्रुः घूर्णयेते घूर्णयते घूर्णयेयाताम् घूर्णयेरन् घूर्णम् घूर्णन्ताम् अघूर्णम् अजुघूर्णेताम् घूर्णयाचा घूर्णन्त अजुघूर्णन्त घूर्णाञ्च आ. घूर्णयिषीष्ट श्व. घूर्णयिता भ. घूर्णयिष्यते क्रि. अघूर्णयिष्यत अघूर्णयिष्येताम् अघूर्णयिष्यन्त ७१० पणि (पण्) व्यवहारस्तुत्योः । आ. पाण्यात् श्व. पाणयिता व. पाणयति पाणयतः स. पाणयेत् पाणयेताम् प. पाणयतु/पाणयतात् पाणयताम् ह्य. अपाणयत् अपाणयताम् अ. अपीपणत् अपीपणताम् प. पाणयाञ्चकार भ. पाणयिष्यति क्रि. अपाणयिष्यत् व. पाणयते स. पाणयेत प. पाणयताम् ह्य. अपाणयत अ. अपीपणत प. पाणयाञ्चक्रे आ. पाणयिषीष्ट श्व पाणयिता भ. पाणयिष्यते क्रि. अपाणयिष्यत घूर्णयितारौ घूर्णयिषीयास्ताम् घूर्णयिषीरन् घूर्णयितार: घूर्णयिष्यन्ते घूर्णयिष्येते व. यातयति यातयसि यातयामि For Private & Personal Use Only परस्मैपद पाणयन्ति पाणयेयुः पाणयन्तु अपाणयन् अपीपण पाणयाञ्चक्रतुः पाण्यास्तान् पाणयितारौ पाणयिष्यतः पाणयाञ्चक्रुः पाण्यासुः पाणयितार: पाणयिष्यन्ति अपाणयिष्यताम् अपाणयिष्यन् आत्मनेपद पाणयेते 307 पाणयन्ते पाणयेयाताम् पाणयेरन् पाणाम् पाणयन्ताम् पाण अपाणयन्त अपीपणन्त अपीपणेताम् पाणयाञ्चक्राते पाणयाञ्चक्रिरे पाणयिषीयास्ताम् पाणयिषीरन् पाणयितारौ पाणयितार: पाणयिष्येते पाणयिष्यन्ते अपाणयिष्यन्त अपाणयिष्येताम् ॥ अथ तान्तास्त्रयः ॥ ७११ यतैङ् (यत्) प्रयत्ने । परस्मैपद यातयतः यातयथः यातयावः यातयन्ति यातयथ यातयामः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy