SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 306 धातुरत्नाकर द्वितीय भाग घिण्णयिषीष्ठाः घिण्णयिषीयास्थाम् घिण्णयिषीढ्वम् । क्रि. अघुण्णयिष्यत अधुण्णयिष्येताम् अघुण्णयिष्यन्त घिण्णयिषीध्वम् ७०७ घृणुङ् (घृण्ण) ग्रहणे। घिण्णयिषीय घिण्णयिषीवहि घिण्णयिषीमहि श्व. घिण्णयिता घिण्णयितारौ घिण्णयितारः परस्मैपद घिण्णयितासे घिण्णयितासाथे घिण्णयिताध्वे व. घृण्णयति घृण्णयतः घृण्णयन्ति घिण्णयिताहे घिण्णयितास्वहे घिण्णयितास्महे स. घृण्णयेत् घृण्णयेताम् घृण्णयेयुः भ. घिण्णयिष्यते घिण्णयिष्येते प. घृण्णयतु/घृण्णयतात्घृण्णयताम् घृण्णयन्तु घिण्णयिष्यसे घिण्णयिष्येथे घिण्णयिष्यध्वे ह्य. अघृण्णयत् अघृण्णयताम् अघृण्णयन् घिण्णयिष्ये घिण्णयिष्यावहे घिण्णयिष्यामहे | अ. अजघृण्णत् अजघृण्णताम् अजघृण्णन् क्रि. अघिण्णयिष्यत अघिण्णयिष्येताम अघिण्णयिष्यन्त | प. घृण्णयाञ्चकार घृण्णयाञ्चक्रतुः घृण्णयाञ्चक्रुः अघिण्णयिष्यथाः अघिण्णयिष्येथाम् अघिण्णयिष्यध्वम् | आ. घृण्ण्यात् घृण्ण्यास्ताम् घृण्ण्यासुः अघिण्णयिष्ये अघिण्णयिष्यावहि अघिण्णयिष्यामहि - श्व. घृण्णयिता घृण्णयितारौ घृण्णयितारः ७०६ घुणुङ् (घुण्ण) ग्रहणे। भ. घृण्णयिष्यति घृण्णयिष्यतः घृण्णयिष्यन्ति क्रि. अघृण्णयिष्यत् अघृण्णयिष्यताम् अघृण्णयिष्यन् परस्मैपद आत्मनेपद व. घुण्णयति घुण्णयतः घुण्णयन्ति व. घृण्णयते घृण्णयेते घृण्णयन्ते स. घुण्णयेत् घुण्णयेताम् घुण्णयेयुः स. घृण्णयेत घृण्णयेयाताम् घृण्णयेरन् प. घुण्णयतु/घुण्णयतात्घुण्णयताम् घुण्णयन्तु प. घृण्णयताम् घृण्णयेताम् घृण्णयन्ताम् ह्य. अधुण्णयत् अघुण्णयताम् अघुण्णयन् ह्य. अघृण्णयत अघृण्णयेताम् अघृण्णयन्त अ. अजुघुण्णत् अजुघुण्णताम् अजुधुण्णन् अ. अजघृण्णत अजघृण्णेताम् अजघृण्णन्त प. घुण्णयाञ्चकार घुण्णयाञ्चक्रतुः घुण्णयाञ्चक्रुः प. घृण्णयाञ्चके घृण्णयाञ्चक्राते घृण्णयाञ्चक्रिरे आ. घुण्ण्यात् घुण्ण्यास्ताम् घुण्ण्यासुः आ. घृण्णयिषीष्ट घृण्णयिषीयास्ताम् घृण्णयिषीरन् श्व. घुण्णयिता घुण्णयितारौ घुण्णयितारः श्व. घृण्णयिता घृण्णयितारौ घृण्णयितारः भ. घुण्णयिष्यति घुण्णयिष्यतः घुण्णयिष्यन्ति भ. घृण्णयिष्यते घृण्णयिष्येते घृण्णयिष्यन्ते क्रि. अधुण्णयिष्यत् अघुण्णयिष्यताम् अघुण्णयिष्यन् क्रि. अघृण्णयिष्यत अघृण्णयिष्येताम् अघृण्णयिष्यन्त आत्मनेपद ७०८ घुणि (घुण्) भ्रमणे। व. घुण्णयते घुण्णयेते घुण्णयन्ते स. घुण्णयेत घुण्णयेयाताम् घुण्णयेरन् परस्मैपद प. घुण्णयताम् घुण्णयेताम् घुण्णयन्ताम् व. घोणयति घोणयतः घोणयन्ति ह्य. अघुण्णयत अधुण्णयेताम् अघुण्णयन्त स. घोणयेत् घोणयेताम् घोणयेयुः अ. अजुघुण्णत अजुघुण्णेताम् अजुघुण्णन्त प. घोणयतु/घोणयतात् घोणयताम् प. घुण्णयाञ्चके घुण्णयाञ्चक्राते घुण्णयाञ्चक्रिरे ह्य. अघोणयत् अघोणयताम् अघोणयन् आ. घुण्णयिषीष्ट घुण्णयिषीयास्ताम् घुण्णयिषीरन् अ. अजूघुणत् अजूघुणताम् अजूघुणन् श्व. घुण्णयिता घुण्णयितारौ घुण्णयितारः प. घोणयाञ्चकार घोणयाञ्चक्रतुः घोणयाञ्चक्रुः भ. घुण्णयिष्यते घुण्णयिष्येते घुण्णयिष्यन्ते आ. घोण्यात् घोण्यास्ताम् घोणयन्तु घोण्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy