SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 305 पता हिण्डयाञ्चक्रे हिण्डयाञ्चकृवहे हिण्डयाञ्चकृमहे । घिण्णयाञ्चकार-चकर घिण्णयाञ्चकृव घिण्णयाञ्चकृम हिण्डयाम्बभूव/हिण्डयामास घिण्णयाम्बभूव/घिण्णयामास आ. हिण्डयिषीष्ट हिण्डयिषीयास्ताम् हिण्डयिषीरन् आ. घिण्ण्यात् घिण्ण्यास्ताम् घिण्ण्यासुः हिण्डयिषीष्ठाः हिण्डयिषीयास्थाम् हिण्डयिषीढ्वम् घिण्ण्याः घिण्ण्यास्तम् घिण्ण्यास्त हिण्डयिषीध्वम् घिण्ण्यासम् घिण्ण्यास्व घिण्ण्यास्म हिण्डयिषीय हिण्डयिषीवहि हिण्डयिषीमहि श्व. घिण्णयिता पिण्णयितारौ घिण्णयितार: श्व. हिण्डयिता हिण्डयितारौ हिण्डयितारः घिण्णयितासि घिण्णयितास्थः घिण्णयितास्थ हिण्डयितासे हिण्डयितासाथे हिण्डयिताध्वे घिण्णयितास्मि घिण्णयितास्वः घिण्णयितास्मः हिण्डयिताहे हिण्डयितास्वहे हिण्डयितास्महे | भ. घिण्णयिष्यति घिण्णयिष्यतः घिण्णयिष्यन्ति भ. हिण्डयिष्यते हिण्डयिष्येते हिण्डयिष्यन्ते घिण्णयिष्यसि घिण्णयिष्यथ: घिण्णयिष्यथ हिण्डयिष्यसे हिण्डयिष्येथे हिण्डयिष्यध्वे | घिण्णयिष्यामि घिण्णयिष्याव: घिण्णयिष्यामः हिण्डयिष्ये हिण्डयिष्यावहे हिण्डयिष्यामहे | क्रि, अघिण्णयिष्यत् अघिण्णयिष्यताम् अघिण्णयिष्यन् क्रि. अहिण्डयिष्यत अहिण्डयिष्येताम् अहिण्डयिष्यन्त अघिण्णयिष्यः अघिण्णयिष्यतम् अघिण्णयिष्यत अहिण्डयिष्यथाः अहिण्डयिष्येथाम् अहिण्डयिष्यध्वम् अघिण्णयिष्यम् अघिण्णयिष्याव अघिण्णयिष्याम अहिण्डयिष्ये अहिण्डयिष्यावहि अहिण्डयिष्यामहि आत्मनेपद घिण्णयेते घिण्णयन्ते ॥अथ णान्ताः षट्॥ ७०५ घिणुङ् (घिण्ण) ग्रहणे। | व. घिण्णयते घिण्णयसे घिण्णयेथे घिण्णयध्वे परस्मैपद घिण्णये घिण्णयावहे घिण्णयामहे व. घिण्णयति घिण्णयतः घिण्णयन्ति स. घिण्णयेत घिण्णयेयाताम् घिण्णयेरन् घिण्णयसि घिण्णयथः घिण्णयथ घिण्णयेथाः घिण्णयेयाथाम् घिण्णयध्वम् घिण्णयामि घिण्णयावः घिण्णयामः घिण्णयेय घिण्णयेवहि घिण्णयेमहि स. घिण्णयेत् घिण्णयेताम् घिण्णयेयुः घिण्णयताम् घिण्णयेताम् घिण्णयन्ताम् घिण्णये: घिण्णयेतम् घिण्णयेत घिण्णयस्व घिण्णयेथाम् घिण्णयध्वम् घिण्णयेयम घिण्णयेव घिण्णयम घिण्णयै घिण्णयावहै घिण्णयामहै घिण्णयतु/घिण्णयतात् घिण्णयताम् घिण्णयन्तु अघिण्णयत अघिण्णयेताम् अघिण्णयन्त घिण्णय/घिण्णयतात् घिण्णयतम् । घिण्णयत अघिण्णयथाः अघिण्णयेथाम अघिण्णयध्वम् घिण्णयानि घिण्णयाव घिण्णयाम अघिण्णये अघिण्णयावहि अघिण्णयामहि ह्य. अघिण्णयत् अघिण्णयताम् अघिण्णयन् अजिघिण्णत अजिघिण्णेताम् अजिघिण्णन्त अघिण्णयः अघिण्णयतम् अघिण्णयत अजिघिण्णथाः अजिघिण्णेथाम् अजिघिण्णध्वम् अघिण्णयम् अघिण्णयाव अघिण्णयाम अजिघिण्णे अजिघिण्णावहि अजिघिण्णामहि अ. अजिघिण्णत् अजिघिण्णताम् अजिघिण्णन् प. घिण्णयाञ्चक्रे घिण्णयाञ्चक्राते घिण्णयाञ्चक्रिरे अजिघिण्णः अजिघिण्णतम् अजिघिण्णत घिण्णयाञ्चकृषे घिण्णयाञ्चक्राथे घिण्णयाञ्चकदवे अजिघिण्णम् अजिघिण्णाव अजिघिण्णाम घिण्णयाञ्चके घिण्णयाञ्चकृवहे घिण्णयाञ्चकमहे प. घिण्णयाञ्चकार घिण्णयाञ्चक्रतुः घिण्णयाञ्चक्रुः घिण्णयाम्बभूव/घिण्णयामास घिण्णयाञ्चकर्थ घिण्णयाञ्चक्रथुः घिण्णयाञ्चक्र | आ. घिण्णयिषीष्ट घिण्णयिषीयास्ताम् घिण्णयिषीरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy