SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) श्व. शीकयिता भ. शीकयिष्यति क्रि. अशीकयिष्यत् व. शीकयते स. शीकयेत प. शीकयताम् ह्य. अशीकयत अ. अशीशिकत प. शीकयाञ्चक्रे आ. शीकयिषीष्ट श्व. शीकयिता शीकयन्ते शीकयेरन् शीकयन्ताम् अशीकयन्त अशीशिकन्त शीकयाञ्चक्रिरे शीकयिषीयास्ताम् शीकयिषीरन् शीकयिष्येते शीकयितारौ शीकयितार: शीकयिष्यन्ते अशीकयिष्येताम् अशीकयिष्यन्त १९५१ मार्गण (मार्ग) अन्वेषणे । भ. शीकयिष्यते क्रि. अशीकयिष्यत आ. मार्ग्यात् श्व. मार्गयिता भ. मार्गयिष्यति क्रि. अमार्गयिष्यत् व. मार्गयते स. मार्गयेत प. मार्गयताम् ह्य. अमार्गयत शीकयितारौ शीकयिष्यतः शीकयितार: शीकयिष्यन्ति अशीकयिष्यताम् अशीकयिष्यन् आत्मनेपद शीकयेते अ. अममार्गत प. मार्गयाञ्चक्रे आ. मार्गयिषीष्ट Jain Education International शीकयेयाताम् शीकयेताम् अशीकयेताम् अशीशिकेताम शीकयाञ्चक्राते व. मार्गयति मार्गयतः मार्गयन्ति स. मार्गयेत् मार्गयेताम् मार्गयेयुः प. मार्गयतु / मार्गयतात् मार्गयताम् मार्गयन्तु ह्य. अमार्गयत् अमार्गयताम् अमार्गयन् सादयतः अ. अममार्गत् मार्गताम् सादयेताम् अममार्गन् प. मार्गयाञ्चकार मार्गयाञ्चक्रतुः मार्गयाञ्चक्रुः प. सादयतु/ सादयतात् सादयताम् ह्य असादयत् मार्ग्यास्ताम् मार्ग्यासुः मार्गयितारौ मार्गयितारः अ. असीसदत् मार्गयिष्यतः मार्गयिष्यन्ति अमार्गयिष्यताम् अमार्गयिष्यन् प. सादयाञ्चकार आत्मनेपद मार्गयेते परस्मैपद मार्गयन्ते मार्गयेरन् मार्गयन्ताम् अमार्गयन्त अममार्गन्त मार्गयेयाताम् मार्गताम् अमार्गतम् अममार्गेताम मार्गयाञ्चक्राते मार्गयिषीयास्ताम् मार्गयिषीरन् श्व. मार्गयिता मार्गयितार: भ. मार्गयिष्यते मार्गयिष्यन्ते अमार्गयिष्येताम् अमार्गयिष्यन्त क्रि. अमार्गयिष्यत १९५२ पृचण् (पृच्) संपर्चने । पृचैक् ११०८ वद्रूपाणि । १९५३ रिचण् (रिच्) वियोजने । रिम्पी १४७४ वद्रूपाणि । १९५४ वचण् (वच्) भाषणे । वचंक् १०९६ वद्रूपाणि । १९५५ अर्चिण् (अर्च) पूजायाम् । अर्च १०४ वद्रूपाणि । १९५६ वृजैण् (वृज्) वर्जने । वृजैकि ११११ वद्रूपाणि । १९५७ मृजौण् (मृज्) शौचालङ्कारयोः । मृजौक् १०८७ वद्रूपाणि । १९५८ कठुण् (कण्ठ्) शोके। कठुङ् ९७८ वद्रूपाणि । १९५९ श्रन्यण् (श्रन्य्) संदर्भे । श्रथुङ् ७१७ वद्रूपाणि । १९६० ग्रन्थण् (ग्रन्थ) संदर्भे । ग्रथुङ् ७१८ पाणि । १९६१ क्रथण् (ऋथ्) हिंसायाम्। क्रथ १०४५ पाणि । १९६२ अर्दिण् (अर्द) हिंसायाम्। अर्द ३०१ पाणि । १९६३ श्रथण् (श्रथ्) बन्धने च । श्रथण्- १२५२ पाणि । १९६४ वदिण् (वद्) भाषणे। वद् ९९८ वद्रूपाणि। १९६५ छदण् (छद्) अपवारणे । छदण् १६५५ वदूपाणि । १९६६ आङः सदण् (आ- सद्) गतौ । परस्मैपद व. सादयति स. सादयेत् मार्गयितारौ मार्गयिष्येते आ. साद्यात् श्व सादयिता भ. सादयिष्यति क्रि. असादयिष्यत् व. सादयते स. सादयेत मार्गयाञ्चक्रिरे प. सादयताम् ह्य. असादयत For Private & Personal Use Only असादयताम् असीसदताम् सादयाञ्चक्रतुः साद्यास्ताम् सादयितारौ 683 सादयन्ति सादयेयुः सादयन्तु असादयन् असीसदन् सादयाञ्चक्रुः साद्यासुः सादयितार: सादयिष्यतः सादयिष्यन्ति असादयिष्यताम् असादयिष्यन् आत्मनेपद सादयेते सादयन्ते सादयेरन् सादयेयाताम् सादयेताम् सादयन्ताम् असादताम् असादयन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy