SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ 682 आ. गृहयिषीष्ट श्व. गृहयिता भ. गृहयिष्यते क्रि. अगृहयिष्यत भ. कुहयिष्यति क्रि. अकुहयिष्यत् गृहयिषीयास्ताम् गृहयितारौ गृहयिष्ये १९४१ कुहणि (कुह्) विस्मापने । परस्मैपद व. कुहयते स. कुहयेत प. कुहयताम् ह्य. अकुहयत अ. अचुकुहत प. कुहयाञ्चक्रे आ. कुहयिषीष्ट गृहम् गृहयन्त व. कुहयति कुहयत: स. कुत् कुहयेताम् प. कुहयतु / कुहयतात् कुहयताम् ह्य. अकुहयत् अकुहयताम् अ. अचुकुहत् अचुकुहताम् प. कुहयाञ्चकार कुहयाञ्चक्रतुः आ. कुह्यात् कुह्यास्ताम् कुह्यासुः श्व कुहयिता कुहयितारौ कुहयितार: कुहयिष्यतः कुहयिष्यन्ति अकुहयिष्यताम् अकुहयिष्यन् आत्मनेपद Jain Education International गृहयिषीरन् गृहयितार: गृहयिष्यन्ते कु कुहयेयाताम् कुहयेताम् अचुकता कुहयाञ्चक्राते कुहयिषीयास्ताम् कुहयितारौ कुयिष्ये कुहयन्ति कुहयेयुः कुहयन्तु अकुहयन् अचुकुहन् कुहयाञ्चक्रुः कहते कुहयेरन् कुहयन्ताम् अकुहयन्त अचुकुहन्त कुहयाञ्चक्रिरे कुहयिषीरन् श्व. कुहयिता कुहयितार: कुहयिष्यन्ते भ. कुहयिष्यते क्रि. अकुहयिष्यत १९४२ युजण् (युज्) संपर्चने । युजिच् १२५४ वरूपाणि अकुहयिष्येताम् अकुहयिष्यन्त । १९४३ लीण् (ली) द्रवीकरणे । अकृतात्वलींच् १२४८ वद्रूपाणि । १९४४ मीण (मी) प्रतौ। मयि ७०३ वद्रूपाणि । १९४५ प्रीग्ण् (प्री) तर्पणे । प्रींग्श् १५१० वदूपाणि । १९४६ धूग्ण् (धू) कम्पने । धूग्द् १२९१ वदूपाणि । १९४७ वृग्ण् (वृ) आवरणे । वृग्ट् १२९४ धातुरत्नाकर द्वितीय भाग वदूपाणि । १९४८ जण् (ज्) वयोदानौ । जृषच् १९४५ द्रपाणि । १९४९ चीकण् (चीक्) आमर्षणे । व. चीकयति चीकयतः चीकयन्ति स. चीकयेत् चीकयेताम् चीकयेयुः चीकयतु /चीकयतात् चीकयताम् चीकयन्तु अचीकयत् अचीकताम् अचीकयन् अचीचिकताम् अचीचिकन् चीकयाञ्चक्रतुः चीकयाञ्चक्रुः चीक्यास्ताम् चीक्यासुः चीकयितारौ चीकयितार: चीकयिष्यतः चीकयिष्यन्ति अचीकयिष्यताम् अचीकयिष्यन् आत्मनेपद चीकयेते प. ह्य. अ. अचीचिकत् प. चीकयाञ्चकार आ. चीक्यात् श्व. चीकयिता भ. चीकयिष्यति क्रि. अचीकयिष्यत् व. चीकयते स. चीकयेत प. चीयताम् ह्य. अचीकयत अ. अचीचिकत प. चीकयाञ्चक्रे आ. चीकयिषीष्ट श्व चीकयिता भ. चीकयिष्यते क्रि. अचीकयिष्यत परस्मैपद चीकयन्ते चीकयेरन् चीकयन्ताम् अचीकयन्त अचीचिकन्त चीकयाञ्चक्राते चीकयाञ्चक्रिरे चीकयिषीयास्ताम् चीकयिषीरन् For Private & Personal Use Only चीकयेयाताम् चीकयेताम् अचीकताम् अचीचिकेताम चीकयितारौ चीकयिष्येते अचीकयिष्येताम् अचीकयिष्यन्त १९५० शीकण् (शीक्) आमर्षणे । चीकयितारः चीकयिष्यन्ते परस्मैपद शीकयतः व. शीकयति स. शीकयेत् शीकयेताम् प. शीकयतु / शीकयतात् शीकयताम् ह्य. अशी अशीकयताम् अ. अशीशिकत् शशिका प. शीकयाञ्चकार शीकयाञ्चक्रतुः आ. शीक्यात् शीक्यास्ताम् शीकयन्ति शीकयेयुः शीकयन्तु अशीकयन् शशिक शीकयाञ्चक्रुः शीक्यासुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy