SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) भ. वीरयिष्यते क्रि. अवीरयिष्यत वीरयिष्येते अवीरयिष्येताम् १९३७ सत्रणि (सत्र) संदानक्रियायाम् । परस्मैपद व. सत्रयति स. सत्रयेत् प. ह्य असत्रयत् अ. अससत्रत् प. सत्रयाञ्चकार सत्रयतु / सत्रयतात् सत्रयताम् असत्रयताम् अससत्रताम् सत्रयाञ्चक्रतुः सत्र्यास्ताम् सत्रयितारौ सत्रयिष्यतः आ. सत्र्यात् श्व. सत्रयिता भ. सत्रयिष्यति क्रि. असत्रयिष्यत् व. सत्रयते स. सत्रयेत प. सत्रयताम् ह्य असत्रयत अ. अससत्रत प. सत्रयाञ्चक्रे आ. सत्रयिषीष्ट श्व. सत्रयिता भ. सत्रयिष्यते क्रि. असत्रयिष्यत सत्रयतः सत्रयेताम् Jain Education International वीरयिष्यन्ते अवीरयिष्यन्त सत्राताम् सत्रयेताम् असत्रयेताम् अससत्रेताम सत्रयाञ्चक्राते सत्रयिषीयास्ताम् सत्रयितारौ सत्रयिष्येते सत्रयन्ति सत्रयेयुः सत्रयाञ्चक्रुः सत्र्यासुः सत्रयितार: सत्रयिष्यन्ति असत्रयिष्यताम् असत्रयिष्यन् आत्मनेपद सत्रयेते स्थूलयतः व. स्थूलयति स. स्थूलयेत् स्थूलताम् प. स्थूलयतु / स्थूलयतात् स्थूलयताम् ह्य अस्थूलयत् अस्थूलयताम् अ. अतुस्थूलत् अतुस्थूलताम् प. स्थूलयाञ्चकार स्थूलयाञ्चक्रतुः आ. स्थूल्यात् स्थूल्यास्ताम् सत्रयन्तु असत्रयन् अससत्रन् सत्रयन्ते सत्रयेरन् सत्रयन्ताम् असत्रयन्त १९३८ स्थूलण् (स्थूल्) परिवृंहणे । परस्मैपद श्व. स्थूलयिता भ. स्थूलयिष्यति क्रि. अस्थूलयिष्यत् व. स्थूलते स. स्थूलयेत प. स्थूलयताम् ह्य अस्थूलयत अ. अतुस्थूलत प. स्थूलयाञ्च आ. स्थूलयिषीष्ट श्व. स्थूलयिता भ. स्थूलयिष्यते क्रि. अस्थूलयिष्यत अससत्रन्त सत्रयाञ्चक्रिरे ह्य. अगृहयत् सत्रयिषीरन् अ. अजगृहत् सत्रयितार: प. गृहयाञ्चकार सत्रयिष्यन्ते आ. गृह्यात् असत्रयिष्येताम् असत्रयिष्यन्त श्व. गृहयिता भ. गृहयिष्यति क्रि. अगृहयिष्यत् स्थूलयन्ति स्थूलयेयुः व. गृहयते स्थूलयन्तु स. गृह अस्थूलयन् प. गृहयताम् ह्य. अगृहयत अतुस्थूलन् स्थूलयाञ्चक्रुः अ. अजगृहत स्थूल्यासुः प. गृहयाञ्च स्थूलयितारौ स्थूलयितारः स्थूलयिष्यतः स्थूलयिष्यन्ति अस्थूलयिष्यताम् अस्थूलयिष्यन् आत्मनेपद स्थूलते स्थूलता स्थूलयितारः स्थूलयिष्येते स्थूलयिष्यन्ते अस्थूलयिष्येताम् अस्थूलयिष्यन्त १९३९ गर्वणि (गर्व्) माने । ४६१ गर्ववदूपाणि । १९४० गृहणि (गृह) ग्रहणे । परस्मैपद व. गृहयति गृहयतः स. गृहत् गृहयेताम् प. गृहयतु / गृहयतात् गृहयताम् अगृहयताम् अजगृहताम् गृहयाञ्चक्रतुः गृह्यास्ताम् गृहयितारौ गृहयिष्यतः For Private & Personal Use Only स्थूलताम् स्थूलयेताम् स्थूलयन्ते स्थूलयेरन् स्थूलयन्ताम् अस्थूलताम् अस्थूलयन्त अस्थूलता अतुस्थूलन्त स्थूलयाञ्चक्राते स्थूलयाञ्चक्रिरे स्थूलयिषीयास्ताम् स्थूलयिषीरन् गृहयिष्यताम् आत्मनेपद गृहये गृहयेयाताम् गृहयेताम् गृहयेताम् गृहेत गृहयाञ्चक्राते 681 गृहयन्ति गृहयेयुः गृहयन्तु अगृहयन् अजगृहन् गृहयाञ्चक्रुः गृह्यासुः गृहयितार: गृहयिष्यन्ति गृहयिष्यन् गृहयन्ते गृहयेरन् गृहयन्ताम् अगृहयन्त अजगृहन्त गृहयाञ्चक्रिरे www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy