SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 680 क्रि. अपदयिष्यत १९३४ संग्रामणि (संग्राम्) युद्धे । परस्मैपद संग्रामयतः संग्रामयेताम् व. संग्रामयति स. संग्रामयेत प. आ. संग्राम्यात् श्व संग्रामयिता प. संग्रामयतु / संग्रामयतात् संग्रामयताम् ह्य. असंग्रामयत् असंग्रामयताम् अससंग्रामताम् अ. अससंग्रामत् संग्रामयाञ्चकार संग्रामयाञ्चक्रतुः संग्राम्यास्ताम् संग्रामयितारौ संग्रामयिष्यतः असंग्रामयिष्यताम् असंग्रामयिष्यन् आत्मनेपद संग्रामयेते भ. संग्रामयिष्यति क्रि. असंग्रामयिष्यत् व. संग्रामयते स. संग्रामयेत प. संग्रामयताम् ह्य असंग्रामयत अ. अससंग्रामत प. संग्रामयाञ्चक्रे आ. संग्रामयिषीष्ट श्र. संग्रामयिता भ. संग्रामयिष्यते क्रि. असंग्रामयिष्यत व शूरयति स. शूरयेत् प. अपदयिष्येताम् अपदयिष्यन्त शूरयतु / शूरयतात् ह्य. अशूरयत् अ. अशुशूरत् प. शूरयाञ्चकार आ. शूर्यात् श्र. शूरयिता १९३५ शूरणि (शूर्) विक्रान्तौ । परस्मैपद Jain Education International संग्रामयन्ति व. शूरयते संग्रामयेयुः स. शूरयेत संग्रामयन्तु प. शूरयताम् असंग्रामयन् ह्य. अशूरयत अससंग्रामन् अ. अशुशूरत संग्रामयाञ्चक्रुः प. शूरयाञ्चक्रे संग्राम्यासुः आ. शूरयिषीष्ट संग्रामयितारः श्व. शूरयिता संग्रामयिष्यन्ति भ. शूरयिष्यते क्रि. अशूरयिष्यत शूरयतः शूरयेताम् शूरयताम् अशूरयताम् अशुशूरताम् शूरयाञ्चक्रतुः शूर्यास्ताम् शूरयितारौ संग्रामयन्ते संग्रामयेयाताम् संग्रामयेरन् व. वीरयति संग्रामयेताम् स. वीरयेत् असंग्रामयेताम् प. वीरयतु / वीरयतात् अससंग्रामन्त ह्य. अवीरयत् अससंग्रामेताम संग्रामयाञ्चक्राते संग्रामयाञ्चक्रिरे अ. 'अविवीरत् संग्रामयिषीयास्ताम् संग्रामयिषीरन् प. वीरयाञ्चकार आ. वीर्यात् संग्रामयितारौ संग्रामयितारः संग्रामयिष्येते संग्रामयिष्यन्ते असंग्रामयिष्येताम् असंग्रामयिष्यन्त श्व. वीरयिता भ. वीरयिष्यति क्रि. अवीरयिष्यत् संग्रामयन्ताम् असंग्रामयन्त भ. शूरयिष्यति क्रि. अशूरयिष्यत् शूरयन्ति शूरयेयुः शूरयन्तु अशूरयन् अशुशूरन् शूरयाञ्चक्रुः शूर्यासुः शूरयितार: व. वीरयते स. वीरयेत प. वीरयताम् ह्य. अवीरयत अ. अविवीरत प. वीरयाञ्चक्रे आ. वीरयिषीष्ट श्व. वीरयिता धातुरत्नाकर द्वितीय भाग शूरयिष्यतः शूरयिष्यन्ति अशूरयिष्यताम् अशूरयिष्यन् आत्मनेपद For Private & Personal Use Only शूरयेते शूरयेयाताम् शूरयेताम् अम् अशु शू शूरयिषीयास्ताम् शूरयितारौ शूरयिष्येते अशूरयिष्येताम् १९३६ वीरणि (वीर्) विक्रान्तौ । परस्मैपद वीरयतः वीरयेताम् वीरयताम् अवीरयताम् अविवीरताम् वीरयाञ्चक्रतुः वीर्यास्ताम् वीरयितारौ शूरयन्ते शूरयेरन् शूरयन्ताम् अशूरयन्त अशुशूरन्त शूरयाञ्चक्रिरे शूरयिषीरन् अवीरयिष्यताम् आत्मनेपद वीरयेते शूरयितार : शूरयिष्यन्ते वीरयेयाताम् वीरयेताम् अवीरयेताम् अविवीरेताम वीरयाञ्चक्राते वीरयिषीयास्ताम् वीरयितारौ अशूरयिष्यन्त वीरयाञ्चक्रुः वीर्यासुः वीरयितार: वीरयिष्यतः वीरयिष्यन्ति अवीरयिष्यन् वीरयन्ति वीरयेयुः वीरयन्तु अवीरयन् अविवीरन् वीरयन्ते वीरयेरन् वीरयन्ताम् अवीरयन्त अविवीरन्त वीरयाञ्चक्रिरे वीरयिषीरन् वीरयितारः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy