SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 679 १९३१ मृगणि (मृग्) अन्वेषणे । परस्मैपद व. मृगयति मृगयत: मृगयन्ति स. मृगयेत् मृगयेताम् मृगयेयु: प. मृगयतु/मृगयतात् मृगयताम् मृगयन्तु ह्य. अमृगयत् अमृगयताम् अमृगयन् अ. अममृगत् अममृगताम् अममृगन् प. मृगयाञ्चकार मृगयाञ्चक्रतुः मृगयाञ्चक्रुः आ. मृग्यात् मृग्यास्ताम् मृग्यासुः श्व. मृगयिता मृगयितारौ मृगयितारः भ. मृगयिष्यति मृगयिष्यतः मृगयिष्यन्ति क्रि. अमृगयिष्यत् अमृगयिष्यताम् अमृगयिष्यन् आत्मनेपद व. मृगयते मृगयेते मृगयन्ते स. मृगयेत मृगयेयाताम् मृगयेरन् प. मृगयताम् मृगयेताम् मृगयन्ताम् ह्य. अमृगयत अमृगयेताम् अमृगयन्त अ. अममृगत अममृगेताम अममृगन्त प. मृगयाञ्चक्रे मृगयाञ्चक्राते मृगयाञ्चक्रिरे आ. मृगयिषीष्ट मृगयिषीयास्ताम् मृगयिषीरन् श्व. मृगयिता मृगयितारौ मृगयितारः भ. मृगयिष्यते मृगयिष्येते मृगयिष्यन्ते क्रि. अमृगयिष्यत अमृगयिष्येताम् अमृगयिष्यन्त १९३२ अर्थणि (अर्थ) उपयाचने । परस्मैपद व. अर्थयति अर्थयतः अर्थयन्ति स. अर्थयेत् अर्थयेताम् अर्थयेयुः प, अर्थयतु/अर्थयतात् अर्थयताम् अर्थयन्तु ह्य. आर्थयत् आर्थयताम् आर्थयन् अ. आर्तिथत् आतिथताम् प. अर्थयाञ्चकार अर्थयाञ्चक्रतुः अर्थयाञ्चक्रुः आ. अर्थ्यात् अर्थ्यास्ताम् अर्थ्यासुः श्व. अर्थयिता अर्थयितारौ अर्थयितारः भ. अर्थयिष्यति अर्थयिष्यतः अर्थयिष्यन्ति क्रि. आर्थयिष्यत् आर्थयिष्यताम् आर्थयिष्यन् आत्मनेपद व. अर्थयते अर्थयेते अर्थयन्ते स. अर्थयेत अर्थयेयाताम् अर्थयेरन प. अर्थयताम् अर्थयेताम् अर्थयन्ताम् ह्य. आर्थयत आर्थयेताम् आर्थयन्त अ. आर्तिथत आतिथेताम आतिथन्त प. अर्थयाञ्चक्रे अर्थयाञ्चक्राते अर्थयाञ्चक्रिरे आ. अर्थयिषीष्ट अर्थयिषीयास्ताम् अर्थयिषीरन् श्व. अर्थयिता अर्थयितारौ अर्थयितारः भ. अर्थयिष्यते अर्थयिष्येते अर्थयिष्यन्ते क्रि. आर्थयिष्यत आर्थयिष्येताम् आर्थयिष्यन्त १९३३ पदणि (पद्) गतौ । परस्मैपद व. पदयति पदयत: पदयन्ति स. पदयेत् पदयेताम् पदयेयुः | प. पदयतु/पदयतात् पदयताम् पदयन्तु ह्य. अपदयत् अपदयताम् अपदयन् अ. अपपदत् अपपदताम् अपपदन् प. पदयाञ्चकार पदयाञ्चक्रतुः पदयाञ्चक्रुः आ. पद्यात् पद्यास्ताम् पद्यासुः श्व. पदयिता पदयितारौ पदयितार: भ. पदयिष्यति पदयिष्यतः पदयिष्यन्ति क्रि. अपदयिष्यत् अपदयिष्यताम् अपदयिष्यन् आत्मनेपद व. पदयते पदयेते स. पदयेत पदयेयाताम् पदयेरन् प. पदयताम् पदयेताम् पदयन्ताम् अपदयत अपदयेताम् अपदयन्त अ. अपपदत अपपदेताम अपपदन्त प. पदयाञ्चक्रे पदयाञ्चक्राते पदयाञ्चक्रिरे आ. पदयिषीष्ट पदयिषीयास्ताम् पदयिषीरन् श्व. पदयिता पदयितारौ पदयितार: भ. पदयिष्यते पदयिष्येते पदयिष्यन्ते पदयन्ते आतिथन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy