SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ 678 स. रहयेत् प ह्य. अरहयत् अ. अररहत् प. रहयाञ्चकार रहयतु / रहयतात् आ. रह्यात् श्व रहयिता भ. रहयिष्यति क्रि. अरहयिष्यत् व. रहयते स. रहयेत प. रहयताम् ह्य. अरहयत अ. अररहत प. रहयाञ्चक्रे आ. रहयिषीष्ट श्व रहयिता भ. रहयिष्यते क्रि. अरहयिष्यत रहयेताम् रहयताम् अरहयताम् अररहताम् रहयाञ्चक्रतुः रह्यास्ताम् रहयितारौ रहयिष्यतः अरहयिष्यताम् आत्मनेपद रहयेते रहयेयाताम् रहयेताम् अरहयेताम् अररहेताम रहयाञ्चक्राते रहयिषीयास्ताम् रहयितारौ रहयिष्येते Jain Education International व. स्पृहयति स्पृहयतः स. स्पृहयेत् स्पृहताम् प. स्पृहयतु / स्पृहयतात् स्पृहयताम् ह्य. अस्पृहयत् अ. अपस्पृहत् प. स्पृहयाञ्चकार आ. स्पृह्यात् श्व स्पृहयता भ. स्पृहयिष्यति क्रि. अस्पृहयिष्यत् रहयेयुः रहयन्तु अरहयन् अररहन् रहयाञ्चक्रुः रह्यासुः रहयितार: रहयिष्यन्ति अरहयिष्यन् अरहरिष्येताम् १९२८. रहुण् (रंह) गतौ । ३६१ १९२९ स्पृहण (स्पृह) ईप्सायाम् । परस्मैपद रहयन्ते रहयेरन् रहयन्ताम् अरहयन्त अस्पृहयताम् अपस्पृहताम् स्पृहयन्ति स्पृहयेयुः स्पृहयन्तु अस्पृहयन् अपस्पृहन् स्पृहयाञ्चक्रतुः स्पृहयाञ्चक्रुः स्पृह्यास्ताम् स्पृह्यासुः स्पृहयितारौ स्पृहयितार: स्पृयिष्यन्ति स्पृहयिष्यतः अस्पृहयिष्यताम् अस्पृहयिष्यन् व. स्पृहयते स. स्पृहयेत प. स्पृहयताम् ह्य. अस्पृहयत अ. अपस्पृहत प. स्पृहयाञ्चक्रे आ. स्पृहयिषीष्ट श्व. स्पृहयिता भ. स्पृहयिष्यते क्रि. अस्पृहयिष्यत अररहन्त रहयाञ्चक्रिरे रहयिषीरन् ह्य. रहयितार: रहयिष्यन्ते अरहरिष्यन्त १९३० व रूक्षयते स. रूक्षयेत प. रूक्षयताम् ह्य. अरूक्षयत अ. अरुरूक्षत प. रूक्षयाञ्चक्रे आ. रूक्षयिषीष्ट श्व रूक्षयिता भ. रूक्षयिष्यते क्रि. अरूक्षयिष्यत आत्मनेपद स्पृहये व रूक्षयति रूक्षयतः स. रूक्षत् रूक्षताम् प. रूक्षयतु / रूक्षयतात् रूक्षयताम् अरूक्षयत् अरूक्षयताम् अ. अरुरूक्षत् अरुरूक्षताम् प. रूक्षयाञ्चकार रूक्षयाञ्चक्रतुः आ. रूक्ष्यात् रूक्ष्यास्ताम् रूक्ष्यासुः रूक्षयितारौ श्व रूक्षयिता रूक्षयितारः भ. रूक्षयिष्यति रूक्षयिष्यतः रूक्षयिष्यन्ति क्रि. अरूक्षयिष्यत् For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग स्पृहयन्ते स्पृहयताम् स्पृहयेरन् स्पृहताम् स्पृहयन्ताम् अस्पृहाम् अस्पृहयन्त अपस्पृहताम अपस्पृहन्त स्पृहयाञ्चक्राते स्पृहयाञ्चक्रिरे स्पृहयिषीयास्ताम् स्पृहयिषीरन् स्पृहयितारौ स्पृहयितार: स्पृहयिष्येते स्पृहयिष्यन्ते अस्पृष्येताम् अस्पृहयिष्यन्त रूक्षण् (रूक्ष्) पारुष्ये । परस्मैपद रूक्षयन्ति रूक्षयेयुः रूक्षयन्तु अरूक्षयन् अरुरूक्षन् रुक्षयाञ्चक्रुः अरूक्षयिष्यताम् अरूक्षयिष्यन् आत्मनेपद रूक्षयेते रूक्षयन्ते रूक्षयेयाताम् रूक्षरन् रूक्षताम् रूक्षयन्ताम् अरूक्षताम् अरूक्षयन्त अरुरूक्षेताम अरुरूक्षन्त रूक्षयाञ्चक्राते रूक्षयाञ्चक्रिरे रूक्षयिषीयास्ताम् रूक्षयिषीरन् रूक्षयितारौ रूक्षयितार: रूक्षयिष्येते रूक्षयिष्यन्ते अरूक्षयिष्येताम् अरूक्षयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy