SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण ) प. निवासयतु/निवासयतात् निवासयताम् निवासयन्तु अनिवासयताम् अनिवासयन् ह्य. अनिवासयत् अ. अनिनिवासत् अनिनिवासताम् अनिनिवासन् प. निवासयाञ्चकार निवासयाञ्चक्रतुः निवासयाञ्चक्रुः निवास्यासुः निवास्यास्ताम् निवासयितारौ निवासयितार: निवासयिष्यतः निवासयिष्यन्ति अनिवासयिष्यताम् अनिवासयिष्यन् आ. निवास्यात् श्व. निवासयिता भ. निवासयिष्यति क्रि. अनिवासयिष्यत् व. चहयति स. चहयेत् व. निवासयते स. निवासयेत प. निवासयताम् ह्य. अनिवासयत अ. अनिनिवासत प. निवासयाञ्चक्रे आ. निवासयिषीष्ट श्र. निवासयिता निवासयितारौ निवासयितार: भ. निवासयिष्यते क्रि. अनिवासयिष्यत अनिवासयिष्येताम् अनिवासयिष्यन्त निवासयिष्येते निवासयिष्यन्ते १९२५ चहण् (चह्) कल्कने । परस्मैपद आ. चह्यात् श्व चहयिता भ. चहयिष्यति क्रि. अचहयिष्यत् आत्मनेपद निवासयेते व. चहयते स. चहयेत प. चहयतु / चहयतात् चहयताम् ह्य. अचहयत् अचहयताम् अ. अचचहत् अचचहताम् प. चहयाञ्चकार Jain Education International निवासयन्ते निवासयेयाताम् निवासयेरन् व. महयति निवासयेताम् निवासयन्ताम् स. महयेत् प. अनिवासयेताम् अनिवासयन्त महयतु / महयतात् अनिनिवासेताम अनिनिवासन्त ह्य. अमहयत् निवासयाञ्चक्राते निवासयाञ्चक्रिरे अ. अममहत् निवासयिषीयास्ताम् निवासयिषीरन् प. महयाञ्चकार आ. मह्यात् श्व. महयिता चहयतः चहयेताम् चहयन्ति चहयेयुः चहयन्तु अचहयन् अचचहन् चहयाञ्चक्रुः चह्यासुः चहयितार: चहयिष्यन्ति अचहयिष्यताम् अचहयिष्यन् आत्मनेपद चहयेते चहयेयाताम् चहयाञ्चक्रतुः चह्यास्ताम् चहयितारौ चहयिष्यतः प. चहयताम् ह्य. अचहयत अ. अचचहत प. चहयाञ्चक्रे आ. चहयिषीष्ट श्व. चहयिता भ. चहयिष्यते क्रि. अचहयिष्यत चहयन्ते चहयेरन् भ. महयिष्यति क्रि. अमहयिष्यत् व. महयते स. महत प. महयताम् ह्य. अमहयत अ. अममहत प. महयाञ्चक्रे १९२६ महणू (मह्) पूजायाम् । परस्मैपद आ. महयिषीष्ट श्व. महयिता भ. महयिष्यते क्रि. अमहयिष्यत व. रहयति चहाम् अचयेताम् अचचहेताम चहयाञ्चक्राते चहयिषीयास्ताम् चहयितारौ चहयिष्येते For Private & Personal Use Only चहयन्ताम् अचहयन्त चहयितार: चहयिष्यन्ते अचहयिष्येताम् अचहयिष्यन्त महयतः महयेताम् महयताम् अमहयताम् अममहताम् महयाञ्चक्रतुः मह्यास्ताम् महयितारौ महयिष्यतः अचचहन्त चहयाञ्चक्रिरे चहयिषीरन् महयन्ति महयेयुः महयन्तु अमहयन् अममहन् महयाञ्चक्रुः मह्यासुः महयितार: महयिष्यन्ति अमहयिष्यताम् अमहयिष्यन् आत्मनेपद महयेते महयेयाताम् महताम् अमहताम् अममताम महयाञ्चक्राते महयिषीयास्ताम् महयितारौ महयिष्येते रहयतः 677 महयन्ते महयेरन् महयन्ताम् अमहयन्त अममहन्त महयाञ्चक्रिरे महीन् महयितार: महयिष्यन्ते अमहयिष्येताम् अमहयिष्यन्त १९२७ रहण् (रह्) त्यागे । परस्मैपद रहयन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy