SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 676 ह्य. अमृषयत् अ. अममृषत् प. मृषयाञ्चकार आ. मृष्यात् श्व. मृषयिता भ. मृषयिष्यति क्रि. अमृषयिष्यत् व. मृषयते स. मृषयेत प. मृषयताम् ह्य. अमृषयत अ. अममृषत प. मृपयाञ्चक्रे आ. मृषयिषीष्ट श्व. मृषयिता भ. मृषयिष्यते क्रि. अमृषयिष्यत व. रसयति स. रसयेत् प. रसयतु/रसयतात् ह्य. अरसयत् अ. अररसत् प. रसयाञ्चकार आ. रस्यात् व. रसयिता भ. रसयिष्यति क्रि. अरसयिष्यत् व. रसयते स. रसयेत प. रसयताम् अमृषयताम् अममृषताम् अमृषयन् अममृषन् मृषयाञ्चक्रुः मृष्यासुः मृषयितार: मृषयिष्यन्ति अमृषयिष्यताम् अमृषयिष्यन् आत्मनेपद Jain Education International मृषयाञ्चक्रतुः मृष्यास्ताम् मृषयितारौ मृषयिष्यतः मृषयेते मृषयेयाताम् मृषयेताम् अमृषयेताम् मृषयितारौ मृषयिष्येते अमृषयिष्येताम् अमृषयिष्यन्त १९२२ रसण् (रस्) आस्वादनस्नेहनयोः । परस्मैपद अममृषन्त मृषयाञ्चक्राते मृषयाञ्चक्रिरे मृषयिषीयास्ताम् मृषयिषीरन् रसयतः रसयेताम् रसयताम् अरसयताम् अररसताम् रसयाञ्चक्रतुः रस्यास्ताम् रसयितारौ रसयिष्यतः मृषयन्ते मृषयेरन् अरसयिष्यताम् आत्मनेपद रसयेते मृषयन्ताम् अमृषयन्त रसयेयाताम् रसयेताम् मृषयितार: मृषयिष्यन्ते रसयन्ति रसयेयुः रसयन्तु अरसयन् अररसन् रसयाञ्चक्रुः रस्यासुः रसयितार: रसयिष्यन्ति अरसयिष्यन् रसयन्ते रसयेरन् रसयन्ताम् ह्य. अरसयत अ. अररसत प. रसयाञ्चक्रे आ. रसयिषीष्ट श्व रसयिता भ. रसयिष्यते क्रि. अरसयिष्यत अरसयिष्येताम् भ. वासयिष्यति क्रि. अवासयिष्यत् १९२३ वासण् (वास्) उपसेवायाम् । परस्मैपद व. वासयते स. वासयेत प. वासयताम् ह्य. अवासयत अ. अववासत प. वासयाञ्चक्रे आ. वासयिषीष्ट श्व. वासयिता भ. वासयिष्यते क्रि. अवासयिष्यत धातुरत्नाकर द्वितीय भाग अरसयेताम् अररसेताम रसयाञ्चक्राते रसयिषीयास्ताम् रसयितारौ रसयिष्येते व. वासयति वासयतः वासयन्ति स. वासयेत् वासाम् वासयेयुः प. वासयतु वासयतात् वासयताम् वासयन्तु ह्य. अवासयत् अवासयताम् अवासयन् अ. अववासत् अववासताम् अववासन् प. वासयाञ्चकार वासयाञ्चक्रतुः वासयाञ्चक्रुः आ. वास्यात् वास्यास्ताम् वास्यासुः श्व. वासयिता वासयितारौ वासयितार: वासयिष्यतः वासयिष्यन्ति अवासयिष्यताम् अवासयिष्यन् आत्मनेपद वासयेते व. निवासयति स. निवासयेत् For Private & Personal Use Only अरसयन्त अररसन्त रसयाञ्चक्रिरे रसयिषीरन् रसयितार: रसयिष्यन्ते अरसयिष्यन्त वासयितारौ वासयिष्येते वासयन्ते वासयेयाताम् वासयेरन् वासयेताम् वासयन्ताम् अवासयेताम् अवासयन्त अववासेताम अववासन्त वासयाञ्चक्राते वासयाञ्चक्रिरे वासयिषीयास्ताम् वासयिषीरन् वासयितार: वासयिष्यन्ते अवासयिष्येताम् अवासयिष्यन्त १९२४ निवासण् (निवास) आच्छादने । परस्मैपद निवासयत : निवासयेताम् निवासयन्ति निवासयेयुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy