SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 675 प. पल्यूलयाञ्चकार पल्यूलयाञ्चक्रतुः पल्यूलयाञ्चक्रुः । अ. अपपषत अपपषताम अपपषन्त आ. पल्यूल्यात् पल्यूल्यास्ताम् पल्यूल्यासुः प. पषयाञ्चक्रे पषयाञ्चक्राते पषयाञ्चक्रिरे २. पल्यूलयिता पल्यूलयितारौ पल्यूलयितारः आ. पषयिषीष्ट पयिषीयास्ताम् पषयिषीरन् भ. पल्यूलयिष्यति पल्यूलयिष्यतः, पल्यूलयिष्यन्ति | श्व. पषयिता पषयितारौ पषयितारः क्रि. अपल्यूलयिष्यत् अपल्यूलयिष्यताम् अपल्यूलयिष्यन् । भ. पषयिष्यते पषयिष्येते पषयिष्यन्ते आत्मनेपद क्रि. अपषयिष्यत अचयिष्येताम् अपषयिष्यन्त व. पल्यूलयते पल्यूलयेते पल्यूलयन्ते १९२० गवेषण (गवेष्) मार्गणे । स. पल्यूलयेत पल्यूलयेयाताम् पल्यूलयेरन् परस्मैपद प. पल्यूलयताम् पल्यूलयेताम् पल्यूलयन्ताम् | व. गवेषयति गवेषयतः गवेषयन्ति ह्य. अपल्यूलयत अपल्यूलयेताम् अपल्यूलयन्त स. गवेषयेत् गवेषयेताम् गवेषयेयुः अ. अपपल्यूलत अपपल्यूलेताम अपपल्यूलन्त । | प. गवेषयतु/गवेषयतात् गवेषयताम् गवेषयन्तु प. पल्यूलयाञ्चक्रे पल्यूलयाञ्चक्राते पल्यूलयाञ्चक्रिरे ह्य. अगवेषयत् अगवेषयताम् अगवेषयन् आ. पल्यूलयिषीष्ट पल्यूलयिषीयास्ताम् पल्यूलयिषीरन् अ. अजगवेषत अजगवेषताम् अजगवेषन् श्व. पल्यूलयिता पल्यूलयितारौ पल्यूलयितारः प. गवेषयाञ्चकार गवेषयाञ्चक्रतुः गवेषयाञ्चक्रुः भ. पल्यूलयिष्यते पल्यूलयिष्येते ....सल्यूलयिष्यन्ते आ. गवेष्यात् गवेष्यास्ताम् गवेष्यासुः क्रि. अपल्यूलयिष्यत अपल्यूलयिष्येताम् अपल्यूलयिष्यन्त श्व. गवेषयिता गवेषयितारौ गवेषयितार: भ. गवेषयिष्यति गवेषयिष्यतः गवेषयिष्यन्ति १९१९ पषण (पष) अनपसर्गेः । क्रि. अगवेषयिष्यत् अगवेषयिष्यताम् अगवेषयिष्यन परस्मैपद आत्मनेपद व. पषयति पषयत: पषयन्ति व. गवेषयते गवेषयेते गवेषयन्ते स. पषयेत् पषयेताम् पषयेयुः स. गवेषयेत गवेषयेयाताम् गवेषयेरन् प. पषयतु/पषयतात् पषयताम् पषयन्तु प. गवेषयताम् गवेषयेताम् गवेषयन्ताम् ह्य. अपषयत् अपषयताम् अपषयन् ह्य. अगवेषयत अगवेषयेताम् अगवेषयन्त अ. अपपषत् अपपषताम् अपपषन् अ. अजगवेषत अजगवेषताम अजगवेषन्त प. पषयाञ्चकार पषयाञ्चक्रतुः पषयाञ्चक्रुः प. गवेषयाञ्चके गवेषयाञ्चक्राते गवेषयाञ्चक्रिरे आ. पष्यात् पष्यास्ताम् पष्यासुः आ. गवेषयिषीष्ट गवेषयिषीयास्ताम गवेषयिषीरन श्व. पषयिता पषयितारौ पषयितारः श्व. गवेषयिता गवेषयितारौ गवेषयितार: भ. पषयिष्यति पषयिष्यत: पषयिष्यन्ति भ. गवेषयिष्यते गवेषयिष्येते गवेषयिष्यन्ते क्रि. अपषयिष्यत् अपषयिष्यताम् अपषयिष्यन | क्रि. अगवेषयिष्यत अगवेषयिष्येताम् अगवेषयिष्यन्त आत्मनेपद १९२१ मृषण (मृष्) क्षान्तौ । व. पषयते पषयेते पषयन्ते परस्मैपद स. पषयेत पषयेयाताम् पषयेरन् व. मृषयति मृषयतः मृषयन्ति प. पषयताम पषयेताम् पषयन्ताम् स. मृषयेत् मृषयेताम् मृषयेयुः ह्य. अपषयत अपषयेताम अपषयन्त | प. मृषयतु/मृषयतात् मृषयताम् मृषयन्तु १९१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy