SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 674 धातुरत्नाकर द्वितीय भाग शील्यासुः आ. शील्यात् शील्यास्ताम् श्व. शीलयिता शीलयितारौ शीलयितारः भ. शीलयिष्यति शीलयिष्यतः शीलयिष्यन्ति क्रि. अशीलयिष्यत् अशीलयिष्यताम् अशीलयिष्यन् आत्मनेपद व. शीलयते शीलयेते शीलयन्ते स. शीलयेत शीलयेयाताम् शीलयेरन् प. शीलयताम् शीलयेताम् शीलयन्ताम् ह्य. अशीलयत अशीलयेताम् अशीलयन्त अ. अशिशीलत अशिशीलेताम अशिशीलन्त प. शीलयाञ्चक्रे शीलयाञ्चक्राते शीलयाञ्चक्रिरे आ. शीलयिषीष्ट शीलयिषीयास्ताम् शीलयिषीरन् श्व. शीलयिता शीलयितारौ शीलयितार: भ. शीलयिष्यते शीलयिष्येते शीलयिष्यन्ते क्रि. अशीलयिष्यत अशीलयिष्येताम् अशीलयिष्यन्त १९१५ अंशण (अंश्) समाघाते । परस्मैपद व. अंशयति अंशयतः अंशयन्ति स. अंशयेत् अंशयेयुः प. अंशयतु/अंशयतात् अंशयताम् अंशयन्तु ह्य. आंशयत् आंशयताम् आंशयन् अ. आंशिशत् आंशिशताम् आंशिशन् प. अंशयाञ्चकार अंशयाञ्चक्रतुः अंशयाञ्चक्रुः आ. अश्यात् अंश्यास्ताम् अंश्यासुः श्व. अंशयिता अंशयितारौ अंशयितार: भ. अंशयिष्यति अंशयिष्यतः अंशयिष्यन्ति क्रि. आंशयिष्यत् आंशयिष्यताम् आंशयिष्यन् आत्मनेपद व. अंशयते अंशयेते अंशयन्ते स. अंशयेत अंशयेयाताम् अंशयेरन् प. अंशयताम् अंशयेताम् अंशयन्ताम् ह्य. आंशयत आंशयेताम् आंशयन्त अ. आंशिशत आंशिशेताम आंशिशन्त प. अंशयाञ्चके अंशयाञ्चक्राते अंशयाञ्चक्रिरे आ. अंशयिषीष्ट अंशयिषीयास्ताम् अंशयिषीरन् श्व. अंशयिता अंशयितारौ अंशयितारः भ. अंशयिष्यते अंशयिष्येते अंशयिष्यन्ते क्रि. आंशयिष्यत आंशयिष्येताम् आंशयिष्यन्त १९१६ कालण (काल्) उपदेशे। परस्मैपद व. कालयति कालयतः कालयन्ति स. कालयेत् कालयेताम् कालयेयुः प. कालयतु/कालयतात् कालयताम् कालयन्तु ह्य. अकालयत् अकालयताम् अकालयन् अ. अचकालत् अचकालताम् अचकालन् प. कालयाञ्चकार कालयाञ्चक्रतुः कालयाञ्चक्रुः आ. काल्यात् काल्यास्ताम् काल्यासुः श्व. कालयिता कालयितारौ कालयितार: भ. कालयिष्यति कालयिष्यतः कालयिष्यन्ति क्रि. अकालयिष्यत् अकालयिष्यतम् अकालयिष्यन् आत्मनेपद व. कालयते कालयेते कालयन्ते स. कालयेत कालयेयाताम् कालयेरन् प. कालयताम् कालयेताम् कालयन्ताम् ह्य. अकालयत अकालयेताम् अकालयन्त अ. अचकालत अचकालेताम अचकालन्त प. कालयाञ्चक्रे कालयाञ्चक्राते कालयाञ्चक्रिरे आ. कालयिषीष्ट कालयिषीयास्ताम् कालयिषीरन् व. कालयिता कालयितारौ कालयितारः भ. कालयिष्यते कालयिष्येते कालयिष्यन्ते क्रि. अकालयिष्यत अकालयिष्येताम् अकालयिष्यन्त १९१७ पल्यूलण् (पल्यूल्) लवनपवनयोः । परस्मैपद | व. पल्यूलयति पल्यूलयतः पल्यूलयन्ति स. पल्यूलयेत् पल्यूलयेताम् पल्यूलयेयुः प. पल्यूलयतु/पल्यूलयतात् पल्यूलयताम् पल्यूलयन्तु ह्य. अपल्यूलयत् अपल्यूलयताम् ____ अपल्यूलयन् अ. अपपल्यूलत् अपपल्यूलताम् अपपल्यूलन् अंशयेताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy