SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 673 REF श्र. शारयिता शारयितारौ शारयितारः श्व. कुमारयिता कुमारयितारौ कुमारयितार: भ. शारयिष्यति शारयिष्यतः शारयिष्यन्ति भ. कुमारयिष्यते कुमारयिष्येते कुमारयिष्यन्ते क्रि. अशारयिष्यत् अशारयिष्यताम् अशारयिष्यन् क्रि. अकुमारयिष्यत अकुमारयिष्येताम् अकुमारयिष्यन्त आत्मनेपद १९१३ कलण् (कल्) सङ्ख्यानगत्योः । व. शारयते शारयेते शारयन्ते परस्मैपद स. शारयेत शारयेयाताम् शारयेरन् व. कलयति कलयतः कलयन्ति प. शारयताम् शारयेताम् शारयन्ताम् स. कलयेत् कलयेताम् कलयेयुः ह्य. अशारयत अशारयेताम् अशारयन्त प. कलयतु/कलयतात् कलयताम् कलयन्तु अशशारत अशशारेताम अशशारन्त ह्य. अकलयत् अकलयताम् अकलयन् प. शारयाञ्चके शारयाञ्चक्राते शारयाञ्चक्रिरे अ. अचकलत् अचकलताम् अचकलन् आ. शारयिषीष्ट शारयिषीयास्ताम् शारयिषीरन् प. कलयाञ्चकार कलयाञ्चक्रतुः कलयाञ्चक्रुः श्र. शारयिता शारयितारौ शारयितार: आ. कल्यात् कल्यास्ताम् कल्यासुः भ. शारयिष्यते शारयिष्येते शारयिष्यन्ते श्व. कलयिता कलयितारौ कलयितारः क्रि. अशारयिष्यत अशारयिष्येताम् अशारयिष्यन्त | भ. कलयिष्यति कलयिष्यतः कलयिष्यन्ति १९१२ कुमारण् (कुमार) क्रीडायाम् । क्रि. अकलयिष्यत् अकलयिष्यताम् अकलयिष्यन् परस्मैपद आत्मनेपद व. कुमारयति कुमारयतः कुमारयन्ति व. कलयते कलयेते कलयन्ते स. कुमारयेत् कुमारयेताम् कुमारयेयुः स. कलयेत कलयेयाताम् कलयेरन् प. कुमारयतु/कुमारयतात् कुमारयताम् कुमारयन्तु प. कलयताम् कलयेताम् कलयन्ताम् ह्य. अकुमारयत् अकुमारयताम् अकुमारयन् ह्य. अकलयत अकलयेताम् अकलयन्त अ. अचुकुमारत् अचुकुमारताम् अचुकुमारन् अ. अचकलत अचकलेताम अचकलन्त प. कुमारयाञ्चकार कुमारयाञ्चक्रतुः कुमारयाञ्चक्रुः प. कलयाञ्चके कलयाञ्चक्राते कलयाञ्चक्रिरे आ. कुमार्यात् कुमार्यास्ताम् कुमार्यासुः आ. कलयिषीष्ट कलयिषीयास्ताम् कलयिषीरन् २. कुमारयिता कुमारयितारौ कुमारयितार: श्व. कलयिता कलयितारौ कलयितार: भ. कुमारयिष्यति कुमारयिष्यतः कुमारयिष्यन्ति भ. कलयिष्यते कलयिष्येते कलयिष्यन्ते क्रि. अकुमारयिष्यत् अकुमारयिष्यताम् अकुमारयिष्यन् । क्रि. अकलयिष्यत अकलयिष्येताम् अकलयिष्यन्त आत्मनेपद १९१४ शीलण (शील्) उपधारणे । व. कुमारयते कुमारयेते कुमारयन्ते परस्मैपद स. कुमारयेत कुमारयेयाताम् कुमारयेरन् व. शीलयति शीलयतः शीलयन्ति प. कुमारयताम् कुमारयेताम् कुमारयन्ताम् स. शीलयेत् शीलयेताम् शीलयेयुः ह्य. अकुमारयत अकुमारयेताम् अकुमारयन्त प. शीलयतु/शीलयतात् शीलयताम् शीलयन्तु अ. अचुकुमारत अचुकुमारेताम अचुकुमारन्त ह्य. अशीलयत् अशीलयताम् अशीलयन् प. कुमारयाञ्चक्रे कुमारयाञ्चक्राते कुमारयाञ्चक्रिरे अशिशीलताम् अशिशीलन् आ. कुमारयिषीष्ट कुमारयिषीयास्ताम् कुमारयिषीरन् | प. शीलयाञ्चकार शीलयाञ्चक्रतुः शीलयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy