SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर द्वितीय भाग म. मिश्रयिष्यति मिश्रयिष्यतः मिश्रयिष्यन्ति कि अमिश्रयिष्यत अमिश्रयिष्यताम् अमिश्रयिष्यन् आत्मनेपद 4. मिश्रयते मिश्रयेते मिश्रयन्ते म. मिश्रयेत मिश्रयेयाताम् मिश्रयेरन् प. मिश्रयताम् मिश्रयेताम् मिश्रयन्ताम् ह्य. अमिश्रयत अमिश्रयेताम् अमिश्रयन्त अ. अमिमिश्रत अमिमिश्रेताम अमिमिश्रन्त प. मिश्रयाञ्चक्र मिश्रयाञ्चक्राते मिश्रयाञ्चक्रिरे आ. मिश्रयिषीष्ट मिश्रयिषीयास्ताम् मिश्रयिषीरन श्र. मिश्रयिता मिश्रयितारौ मिश्रयितार: म. मिश्रयिष्यते मिश्रयिष्येते मिश्रयिष्यन्ते क्रि. अमिश्रयिष्यत अमिश्रयिष्येताम अमिश्रयिष्यन्त १९०९ वरण् (वर) ईप्सायाम् । परस्मैपद व. वस्यति वरयत: वरयन्ति स. वरयेत वरयेताम् वरयेयुः प. वरयत्/वरयतात् वरयताम् वरयन्तु हा. अवरयत् अवरयताम् अवरयन् अ अववरत् अववरताम् अववरन् 1. वरयाञ्चकार वरयाञ्चक्रतुः मा. बर्यात् वर्यास्ताम् वर्यासुः अ. वरयिता वरयितारी वरयितार: भ. वरयिष्यति वरयिष्यतः वरयिष्यन्ति क्रि. अवरयिष्यत् अवरयिष्यताम् अवरयिष्यन आत्पनेपद व. वरयते वरयेते वरयन्ते स. वरयेत वरयेयाताम् वरयेरन प. वरयताम् वरयेताम् वरयन्ताम् ह्य. अवरयत अवरयेताम् अवरयन्त अ. अववरत अववरेताम अववरन्त प. वरयाञ्चके वरयाञ्चक्राते वरयाञ्चक्रिरे आ. वरयिषीष्ट वरयिषोयास्ताम् वरयिषीरन् श्व. वरयिता वरयिताग वरयितारः । भ. वरयिष्यते वरयिष्येते वरयिष्यन्ते क्रि. अवरयिष्यत अवरयिष्येताम् अवरयिष्यन्त १९१० स्वरण (स्वर) आक्षेपे । परस्मैपद व. स्वरयति स्वरयतः स्वरयन्ति स. स्वरयेत् स्वरयेताम् स्वरयेयुः प. स्वरयतु/स्वरयतात् स्वरयताम् स्वरयन्तु ह्य. अस्वरयत् अस्वरयताम् अस्वरयन् अ. असस्वरत् असस्वरताम् असस्वरन् प. स्वरयाञ्चकार स्वरयाञ्चक्रतुः स्वरयाञ्चक्रुः आ. स्वर्यात् स्वर्यास्ताम् स्वर्यासुः श्व. स्वरयिता स्वरयितारौ स्वरयितार | भ. स्वरयिष्यति स्वरयिष्यतः स्वरयिष्यन्ति | क्रि, अस्वरयिष्यत् अस्वरयिष्यताम् अस्वरयिष्यन् आत्मनेपद व. स्वरयते स्वरयेते स्वरयन्ते स. स्वरयेत स्वरयेयाताम् स्वरयेरन् प. स्वरयताम् स्वरयेताम् स्वरयन्ताम् ह्य. अस्वरयत अस्वरयेताम् अस्वरयन्त अ. असस्वरत असस्वरेताम असस्वरन्त प. स्वरयाञ्चके स्वरयाञ्चक्राते स्वरयाञ्चक्रिरे आ. स्वरयिषीष्ट स्वरयिषीयास्ताम् स्वरयिषीरन् श्र. स्वरयिता स्वरयितारौ स्वरयितारः भ. स्वरयिष्यते स्वरयिष्येते स्वरयिष्यन्ते क्रि. अस्वरयिष्यत अस्वरयिष्येताम अस्वरयिष्यन्त १९११ शारण (शार्) दौर्बल्ये । परस्मैपद व. शारयति शारयतः शारयन्ति स. शारयेत् शारयेताम् शारयेयुः प. शारयतु/शारयतात् शारयताम् शारयन्तु ह्य. अशारयत् अशारयताम् अशारयन् अ. अशशारत् अशशारताम् अशशारन् प. शारयाञ्चकार शारयाञ्चक्रतुः शारयाञ्चक्रुः आ. शार्यात् शार्यास्ताम् शार्यासुः वरयाञ्चक्रुः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy