SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 671 छिद्राक्ष क्रि. अगात्रयिष्यत् अगात्रयिष्यताम् अगात्रयिष्यन् आत्मनेपद व. गात्रयते गात्रयेते गात्रयन्ते स. गात्रयेत गात्रयेयाताम् गात्रयेरन प. गात्रयताम् गात्रयेताम् गात्रयन्ताम् ह्य. अगात्रयत अगात्रयेताम् अगात्रयन्त अ. अजगात्रत अजगात्रेताम अजगात्रन्त प. गात्रयाञ्चके गात्रयाञ्चक्राते गात्रयाञ्चक्रिरे आ. गात्रयिषीष्ट गात्रयिषीयास्ताम् गात्रयिषीरन् श्व. गात्रयिता गात्रयितारौ गात्रयितार: भ, गात्रयिष्यते गात्रयिष्येते गात्रयिष्यन्ते क्रि. अगात्रयिष्यत अगायिष्येताम् अगायिष्यन्त १९०६ चित्रण (चित्र) चित्रक्रियाकदाचिदृष्ट्योः । परस्मैपद व. चित्रयति चित्रयत: चित्रयन्ति स. चित्रयेत् चित्रयेताम् चित्रयेयुः प. चित्रयतु/चित्रयतात् चित्रयताम् चित्रयन्तु ह्य. अचित्रयत् अचित्रयताम् अचित्रयन् अ. अचिचित्रत् अचिचित्रताम् अचिचित्रन् प. चित्रयाञ्चकार चित्रयाञ्चक्रतुः चित्रयाञ्चक्रुः आ. चित्र्यात् चित्र्यास्ताम् चित्र्यासुः श्व. चित्रयिता चित्रयितारौ चित्रयितार: भ. चित्रयिष्यति चित्रयिष्यतः चित्रयिष्यन्ति क्रि. अचित्रयिष्यत् अचित्रयिष्यताम् अचित्रयिष्यन् आत्मनेपद व. चित्रयते चित्रयेते चित्रयन्ते स. चित्रयेत चित्रयेयाताम् चित्रयेरन् प. चित्रयताम् चित्रयेताम् चित्रयन्ताम् ह्य. अचित्रयत अचित्रयेताम् अचित्रगन्त अ. अचिचित्रत अचिचित्रेताम अचिचित्रन्त प. चित्रयाञ्चके चित्रयाञ्चक्राते चित्रयाञ्चक्रिरे आ. चित्रयिषीष्ट चित्रयिषीयास्ताम् चित्रयिषीरन् श्व. चित्रयिता चित्रयितारौ चित्रयितारः भ. चित्रयिष्यते चित्रयिष्येते चित्रयिष्यन्ते क्रि. अचित्रयिष्यत अचित्रयिष्येताम अचित्रयिष्यन्त १९०७ छिद्रण (छिद्) भेदे । परस्मैपद व. छिद्रयति छिद्रयत: छिद्रयन्ति स. छिद्रयेत् छिद्रयेताम् छिद्रयेयुः प. छिद्रयतु/छिद्रयतात् छिद्रयताम् छिद्रयन्तु ह्य. अच्छिद्रयत् अच्छिद्रयताम् अच्छिद्रयन् अ. अचिच्छिद्रत् अचिच्छिद्रताम् अचिच्छिद्रन् प. छिद्रयाञ्चकार छिद्रयाञ्चक्रतुः छिद्रयाञ्चक्रुः आ. छिद्रयात् छिद्रयास्ताम् छिद्रयासुः श्व. छिद्रयिता छिद्रयितारौ छिद्रयितारः भ. छिद्रयिष्यति छिद्रयिष्यतः छिद्रयिष्यन्ति | क्रि. अच्छिद्रयिष्यत् अच्छिद्रयिष्यताम् अच्छिद्रयिष्यन् आत्मनेपद व. छिद्रयते छिद्रयेते छिद्रयन्ते स. छिद्रयेत छिद्रयेयाताम् छिद्रयेरन् प. छिद्रयताम् छिद्रयेताम छिद्रयन्ताम् ह्य. अच्छिद्रयत अच्छिद्रयेताम् अच्छिद्रयन्त अ. अचिच्छिद्रत अचिच्छिद्रेताम अचिच्छिद्रन्त प. छिद्रयाञ्चके छिद्रयाञ्चक्राते छिद्रयाञ्चक्रिरे आ. छिद्रयिषीष्ट छिद्रयिषीयास्ताम् छिद्रयिषीरन् श्व. छिद्रयिता छिद्रयितारौ छिद्रयितार: भ. छिद्रयिष्यते छिद्रयिष्येते छिद्रयिष्यन्ते क्रि. अच्छिद्रयिष्यत अच्छिद्रयिष्येताम् अच्छिद्रयिष्यन्त १९०८ मिश्रण (मिथ्र) संपर्चने । परस्मैपद व. मिश्रयति मिश्रयत: मिश्रयन्ति स. मिश्रयेत् मिश्रयेताम् प. मिश्रयतु/मिश्रयतात् मिश्रयताम् मिश्रयन्तु ह्य. अमिश्रयत् अमिश्रयताम् अमिश्रयन् अ. अमिमिश्रत् अमिमिश्रताम् अमिमिश्रन् प. मिश्रयाञ्चकार मिश्रयाञ्चक्रतुः मिश्रयाञ्चक्रुः आ. मिश्यात् मित्र्यास्ताम् श्व. मिश्रयिता मिश्रयितारौ मिश्रयितार: मिश्रयेयुः मियासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy