SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 670 व. पारयते स. पारयेत प. पारयताम् ह्य. अपारयत अ. अपपारत प. पारयाञ्चक्रे आ. पारयिषीष्ट श्व. पारयिता भ. पारयिष्यते क्रि. अपारयिष्यत व तीरयति स. तीरयेत् प. तीरयतु / तीरयतात् ह्य. अतीरयत् अ. अतितीरत् प. तीरयाञ्चकार आ. तीर्यात् व तीरयिता भ. तीरयिष्यति क्रि. अतीरयिष्यत् व तीरयते स. तीरयेत प. तीरयताम् ह्य. अतीरयत अ. अतितीरत प. तीरयाञ्चक्रे आ. तीरयिषीष्ट व तीरयिता भ. तीरयिष्यते क्रि. अतीरयिष्यत आत्मनेपद पारयेते Jain Education International पारयेयाताम् पारयेताम् अपारयेताम् अपपारेताम पारयाञ्चक्राते १९०३ तीरण् (तीर) कर्मसमाप्तौ । परस्मैपद पारयिषीयास्ताम् पारयितारौ पारयिष्येते पारयन्ते पारयेरन् पारयन्ताम् अपारयन्त पारयितार: पारयिष्यन्ते अपारयिष्येताम् अपारयिष्यन्त तीरयतः तीरयेताम् तीरयताम् अतीरयताम् अतितीरताम् तीरयाञ्चक्रतुः तीर्यास्ताम् तीरयितारौ तीरयिष्यतः अपपारन्त पारयाञ्चक्रिरे पारयिषीरन् राम् अतीरयेताम् अतितीरेताम तीरयाञ्चक्राते तीरयिषीयास्ताम् तीरयितारौ तीरयिष्येते अतीरयिष्येताम् तीरयन्ति तीरयेयुः तीरयन्तु अतीरयन् अतितीरन् तीरयाञ्चक्रुः तीर्यासुः तीरयितारः तीरयिष्यन्ति अतीरयिष्यताम् अतीरयिष्यन् आत्मनेपद तीरयेते १९०४ कण् (कन्) शैथिल्ये । परस्मैपद व. कत्रयति स. येत् कत्रयतः कत्रयेताम् कत्रयतु / कत्रयतात् कत्रयताम् प. ह्य. अकत्रयत् अ. अचकत्रत् प. कत्रयाञ्चकार आ. कत्र्यात् श्व. कत्रयिता भ. कत्रयिष्यति क्रि. अकत्रयिष्यत् व. कत्रयते स. कत्रयेत प. कत्रयताम् ह्य. अकत्रयत अ. अचकत्रत प. कत्रयाञ्चक्रे आ. कत्रयिषीष्ट श्व. कत्रयिता भ. कत्रयिष्यते क्रि. अकत्रयिष्यत तीरयन्ते तीरयेयाताम् तीरयेरन् व. गात्रयति तीरयन्ताम् स. गात्रयेत् अतीरयन्त प. अतितीरन्त ह्य. अगात्रयत् तीरयाञ्चक्रिरे अ. अजगात्रत् तीरयिषीरन् प. गात्रयाञ्चकार तीरयितार: तीरयिष्यन्ते अतीरयिष्यन्त अकत्रयताम् अचकत्रताम् आ. गात्र्यात् श्व. गात्रयिता भ. गात्रयिष्यति कत्रयाञ्चक्रतुः कत्र्यास्ताम् कत्रयितारौ कत्रयिष्यतः For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग गात्रयतः गात्रयेताम् गात्रयतु / गात्रयतात् गात्रयताम् अगात्रयताम् अजगात्रताम् गात्रयाञ्चक्रतुः गात्र्यास्ताम् गात्रयितारौ गात्रयिष्यतः अकत्रयेताम् अचकत्रेताम कत्रयाञ्चक्राते कत्रयिषीयास्ताम् कत्रयितारौ कत्रयिष्येते कत्रयन्ति कत्रयेयुः कत्रयिष्यन्ति अकत्रयिष्यताम् अकत्रयिष्यन् आत्मनेपद कत्रयेते कम् कत्रयन्तु अकत्रयन् अचकत्रन् कत्रयाञ्चक्रुः कत्र्यासुः कत्रयितारः कयन्ते कत्रयेरन् अकत्रयिष्येताम् १९०५ गात्रण् (गात्र्) शैथिल्ये । परस्मैपद कत्रयन्ताम् अकत्रयन्त अचकत्रन्त कत्रयाञ्चक्रिरे कत्रयिषीरन् कत्रयितार: कत्रयिष्यन्ते अकत्रयिष्यन्त गात्रयन्ति गायेयुः गात्रयन्तु अगात्रयन् अजगात्रन् गात्रयाञ्चक्रुः गात्र्यासुः गात्रयितार: गात्रयिष्यन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy