SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) स. व्यययेत प. व्यययताम् ह्य. अव्यययत अ. अवव्ययत प. व्यययाञ्चक्रे आ. व्यययिषीष्ट श्र. व्यययिता भ. व्यययिष्यते क्रि. अव्यययिष्यत व. सूत्रयति स. सूत्रयेत् प. ह्य. असूत्रयत् अ. असुसूत्रत् प. सूत्रयाञ्चकार आ. सूत्र्यात् श्व सूत्रयिता भ. सूत्रयिष्यति क्रि. असूत्रयिष्यत् व्यययेयाताम् व्यययेताम् अव्यययेताम् अवव्ययेताम व्यययाञ्चक्राते व. सूत्रयते स सूत्र प. सूत्रयताम् ह्य असूत्रयत अ. असुसूत्रत प. सूत्रयाञ्चक्रे आ. सूत्रयिषीष्ट श्र. सूत्रयिता भ. सूत्रयिष्यते क्रि. असूत्रयिष्यत १९०० सूत्रण् (सूत्र) विमोचने । परस्मैपद अवव्ययन्त व्यययाञ्चक्रिरे व्यययिषीयास्ताम् व्यययिषीरन् व्यययितारः व्यययिष्यन्ते व्यययितारौ व्यययिष्येते Jain Education International सूत्रयतः सूत्रताम् सूत्रयतु / सूत्रयतात् सूत्रयताम् अव्यययिष्येताम् अव्यययिष्यन्त सूत्रयन्ति सूत्रयेयुः सूत्रयन्तु असूत्रयन् असुसूत्रन् सूत्रयाञ्चक्रुः सूत्र्यासुः सूत्रयितार: सूत्रयिष्यन्ति असूत्रयिष्यताम् असूत्रयिष्यन् आत्मनेपद सूत्र सूत्राताम् सूत्रम् व्यययेरन् व्यययन्ताम् अव्यययन्त असूत्रयताम् असुसूत्रताम् सूत्रयाञ्चक्रतुः सूत्र्यास्ताम् सूत्रयितारौ सूत्रयिष्यतः सूत्रम् असुसूत्रताम सूत्रयन्ताम् असूत्रयन्त असुसूत्रत सूत्रयाञ्चक्रा सूत्रयाञ्चक्रिरे सूत्रयिषीयास्ताम् सूत्रयिषीरन् सूत्रयितारौ सूत्रयिष्येते सूत्रयन्ते सूत्रयेरन् सूत्रयितार: सूत्रयिष्यन्ते असूत्रयिष्यन्त असूत्रयिष्येताम् १९०१ मूत्रण् (मूत्र) प्रस्रवणे । व. मूत्रयति स. मूत्रयेत् प. मूत्रयतु / मूत्रयतात् ह्य. अमूत्रयत् अ. अमुमूत्रत् प. मूत्रयाञ्चकार आ. मूत्र्यात् श्व. मूत्रयिता भ. मूत्रि क्रि. अमूत्रयिष्यत् व. मूत्र स. मूत्र प. मूत्रयताम् ह्य. अमूत्रयत अ. अमुमूत्रत प. मूत्रयाञ्चक्रे आ. मूत्रयिषीष्ट श्व. मूत्रयिता भ. मूत्रयिष्यते क्रि. अमूत्रयिष्यत व. पारयति स. पारयेत् प. पारयतु / पारयतात् ह्य. अपारयत् अ. अपपारत् प. पारयाञ्चकार आ. पार्यात् श्व. पारयिता भ. पारयिष्यति क्रि. अपारयिष्यत् परस्मैपद For Private & Personal Use Only मूत्रयतः मूत्रयेताम् मूत्रयताम् अमूत्रयताम् अमुमूत्रताम् मूत्रयाञ्चक्रतुः मूत्र्यास्ताम् मूत्रयितारौ मूत्रयिष्यतः अमूत्रताम् अमूत्रेता मूत्राञ्च मूत्रयिष्यन्ति अमूत्रयिष्यताम् अमूत्रयिष्यन् आत्मनेपद मूत्र मूत्राताम् मूत्रयेताम् मूत्रयिषीयास्ताम् मूत्रयितारौ मूत्रयिष्येते मूत्रयन्ति मूत्रयेयुः मूत्रयन्तु अमूत्रयन् अमुमूत्रन् मूत्रयाञ्चक्रुः मूत्र्यासुः मूत्रयितार : १९०२ पारण् (पार्) कर्मसमाप्तौ । परस्मैपद मूत्रयन्ते मूत्रयेरन् पारयतः पारम् पारयताम् अपारयताम् अपपारताम् पारयाञ्चक्रतुः पार्यास्ताम् पारयितारौ पारयिष्यतः अपारयिष्यताम् 669 मूत्रयन्ताम् अमूत्रयन्त अमुमूत्रन्त मूत्रयाञ्चक्रिरे मूत्रयिषीरन् मूत्रयितार: मूत्रयिष्यन्ते अमूत्रयिष्येताम् अमूत्रयिष्यन्त पारयन्ति पारयेयुः पारयन्तु अपारयन् अपपारन् पारयाञ्चक्रुः पार्यासुः पारयितार: पारयिष्यन्ति अपारयिष्यन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy