SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ 668 स्तोम्यासुः प. सामयताम् सामयेताम् सामयन्ताम् ह्य. असामयत असामयेताम् असामयन्त अ. अससामत अससामेताम अससामन्त प. सामयाञ्चके सामयाञ्चक्राते सामयाञ्चक्रिरे आ. सामयिषीष्ट सामयिषीयास्ताम् सामयिषीरन् श्र. सामयिता सामयितारौ सामयितार: भ. सामयिष्यते सामयिष्येते सामयिष्यन्ते क्रि. असामयिष्यत असामयिष्येताम असामयिष्यन्त १८९७ श्रामण (श्राम्) आमन्त्रणे । परस्मैपद व. श्रामयति श्रामयत: श्रामयन्ति स. श्रामयेत् श्रामयेताम् श्रामयेयुः प. श्रामयतु/श्रामयतात् श्रामयताम् श्रामयन्तु ह्य. अश्रामयत् अश्रामयताम् अश्रामयन् अ. अशश्रामत् अशश्रामताम् अशश्रामन् प. श्रामयाञ्चकार श्रामयाञ्चक्रतुः श्रामयाञ्चक्रुः आ. श्राम्यात् श्राम्यास्ताम् श्राम्यासुः श्व. श्रामयिता श्रामयितारौ श्रामयितारः भ. श्रामयिष्यति श्रामयिष्यतः श्रामयिष्यन्ति क्रि, अश्रामयिष्यत् अश्रामयिष्यताम् अश्रामयिष्यन् आत्मनेपद व. श्रामयते श्रामयेते श्रामयन्ते स. श्रामयत श्रामयेयाताम् श्रामयेरन् प. श्रामयताम् श्रामयेताम् श्रामयन्ताम् ह्य. अश्रामयत अश्रामयेताम् अश्रामयन्त अ. अशश्रामत अशश्रामेताम अशश्रामन्त प. श्रामयाञ्चके श्रामयाञ्चक्राते श्रामयाञ्चक्रिरे आ. श्रामयिषीष्ट श्रामयिषीयास्ताम् श्रामयिषीरन् श्व. श्रामयिता श्रामयितारौ श्रामयितार: भ. श्रामयिष्यते श्रामयिष्येते श्रामयिष्यन्ते क्रि. अश्रामयिष्यत अश्रामयिष्येताम् अश्रामयिष्यन्त १८९८ स्तोमण (स्तोम्) श्लाघायाम् । परस्मैपद व. स्तोमयति स्तोमयत: स्तोमयन्ति धातुरत्नाकर द्वितीय भाग स. स्तोमयेत् स्तोमयेताम् स्तोमयेयुः प. स्तोमयतु/स्तोमयतात् स्तोमयताम् स्तोमयन्तु ह्य. अस्तोमयत् अस्तोमयताम् अस्तोमयन् अ. अतुस्तोमत् अतुस्तोमताम् अतुस्तोमन् प. स्तोमयाञ्चकार स्तोमयाञ्चक्रतुः स्तोमयाञ्चक्रुः आ. स्तोम्यात् स्तोम्यास्ताम् श्व. स्तोमयिता स्तोमयितारौ स्तोमयितार: | भ. स्तोमयिष्यति स्तोमयिष्यतः स्तोमयिष्यन्ति क्रि. अस्तोमयिष्यत् अस्तोमयिष्यताम् अस्तोमयिष्यन् आत्मनेपद व. स्तोमयते स्तोमयेते स्तोमयन्ते स. स्तोमयेत स्तोमयेयाताम् स्तोमयेरन् प. स्तोमयताम् स्तोमयेताम् स्तोमयन्ताम् ह्य. अस्तोमयत अस्तोमयेताम् अस्तोमयन्त अ. अतुस्तोमत अतुस्तोमेताम अतुस्तोमन्त प. स्तोमयाञ्चके स्तोमयाञ्चक्राते स्तोमयाञ्चक्रिरे आ. स्तोमयिषीष्ट स्तोमयिषीयास्ताम् स्तोमयिषीरन् श्व. स्तोमयिता स्तोमयितारौ स्तोमयितारः | भ. स्तोमयिष्यते स्तोमयिष्येते स्तोमयिष्यन्ते क्रि. अस्तोमयिष्यत अस्तोमयिष्येताम् अस्तोमयिष्यन्त १८९९ व्ययण (व्यय) वित्तसमुत्सर्गे । परस्मैपद व. व्यययति व्यययतः व्यययन्ति स. व्यययेत् व्यययेताम् व्यययेयुः प. व्यययतु/व्यययतात् व्यययताम् व्यययन्तु ह्य. अव्यययत् अव्यययताम् अव्यययन् अ. अवव्ययत् अवव्ययताम् अवव्ययन् प. व्यययाञ्चकार व्यययाञ्चक्रतुः व्यययाञ्चक्रुः आ. व्यय्यात् व्यय्यास्ताम् व्यय्यासुः श्व. व्यययिता व्यययितारौ व्यययितार: भ. व्यययिष्यति व्यययिष्यतः व्यययिष्यन्ति क्रि. अव्यययिष्यत् अव्यययिष्यताम् अव्यययिष्यन् आत्मनेपद व. व्यययते व्यययेते व्यययन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy