SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) ह्य. अलाभयत अ. अललाभत प. लाभयाञ्चक्रे आ. लाभयिषीष्ट श्र. लाभयिता भ. लाभयिष्यते - लाभयिष्येते क्रि. अलाभयिष्यत अलाभयिष्येताम् अलाभयिष्यन्त १८९४ भामण् (भाम्) क्रोधे । व. भामयते स. भामयेत प. भामयताम् ह्य. अभामयत अ. अबभामत प. भामयाञ्चक्रे आ. भामयिषीष्ट श्र. भामयिता भ. भामयिष्यते क्रि. अभामयिष्यत अलाभयन्त प. गोमयतु / गोमयतात् गोमयताम् ह्य. अगोत् अललाभन्त अ. अजुगोमत् अजुगोमताम् अजुगोमन् लाभयाञ्चक्रिरे लाभयिषीयास्ताम् लाभयिषीरन् प. गोमयाञ्चकार गोमयाञ्चक्रतुः गोमयाञ्चक्रुः लाभयितारौ लाभयितारः लाभयिष्यन्ते अलाभयेताम् अललाभेताम लाभयाञ्चक्राते व. गोमयति स. गोमयेत् Jain Education International परस्मैपद व भामयति भामयतः स. भामयेत् भामयेताम् प. भामयतु/भामयतात् भामयताम् ह्य. अभामयत् अभामयताम् अ. अबभामत् अबभामताम् अ. अजुगोमत प. भामयाञ्चकार भामयाञ्चक्रतुः प. गोमयाञ्चक्रे आ. भाम्यात् भाम्यास्ताम् आ. गोमयिषीष्ट श्व. भामयिता भामयितारौ श्व. गोमयिता भ. भामयिष्यति भामयिष्यतः भामयिष्यन्ति भ. गोमयिष्यते क्रि. अभामयिष्यत् अभामयिष्यताम् अभामयिष्यन् क्रि. अगोमयिष्यत आत्मनेपद भामयेते भामयन्ति भामयेयुः भामयन्तु अभामयन् अबभामन् भामयन्ते भामयेयाताम् भामयेरन् भामयेताम् भामयितारौ भामयिष्येते भामयाञ्चक्रुः भाम्यासुः भामयितार: परस्मैपद १८९५ गोमण् (गोम्) उपलेपने । गोमयतः गोमयेताम् भामयन्ताम् अभामयन्त अभामयिष्येताम् अभामयिष्यन्त भामयितारः भामयिष्यन्ते आ. भाम्यात् श्व. गोमयिता भ. गोमयिष्यति क्रि. अगोमयिष्यत् गोमयन्ति गोमयेयुः व. गोमयते स. गोमयेत व. सामयति स. सामयेत् अभायेताम् प. सामयतु/ सामयतात् सामयताम् अबभामेताम अबभामन्त ह्य. असामयत् असामयताम् भामयाञ्चक्राते भामयाञ्चक्रिरे अ. अससामत् अससामताम् भामयिषीयास्ताम् भामयिषीरन् प. सामयाञ्चकार सामयाञ्चक्रतुः साम्यास्ताम् सामयितारौ सामयिष्यतः प. गोमयताम् ह्य. अगोमयत आ. साम्यात् श्व सामयिता भ. सामयिष्यति क्रि. असामयिष्यत् गोमयन्तु गोमयताम् अगोमयन् व. सामयते स. सामयेत For Private & Personal Use Only भाम्यास्ताम् गोमयितारौ गोमयिष्यतः भाम्यासुः गोमयितारः गोमयिष्यन्ति अगोमयिष्यताम् अगोमयिष्यन् आत्मनेपद गोमयेते १८९६ सामण् (साम्) सान्त्वने । परस्मैपद गोमयन्ते गोमयेयाताम् गोमयेरन् गोमयेताम् गोमयन्ताम् अगोमयेताम् अगोमयन्त अजुगोताम अजुगोमन्त गोमयिषीरन् गोमयाञ्चक्राते गोमयाञ्चक्रिरे गोमयिषीयास्ताम् गोमयितारौ गोमयितार: गोमयिष्येते गोमयिष्यन्ते अगोमयिष्येताम् अगोमयिष्यन्त 667 सामयतः सामयेताम् सामयन्ति सामयेयुः सामयन्तु असामयन् अससामन् सामयाञ्चक्रुः साम्यासुः सामयितार: सामयिष्यन्ति असामयिष्यताम् असामयिष्यन् आत्मनेपद सामयेते सामयेयाताम् सामयन्ते सामन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy