SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 283 ह्य. असाचयत असाचयेताम् असाचयन्त अ. असीषचत असीषचेताम् असीषचन्त प. साचयाञ्चके साचयाञ्चक्राते साचयाञ्चक्रिरे आ. साचयिषीष्ट साचयिषीयास्ताम् साचयिषीरन् श्व. साचयिता साचयितारौ साचयितारः भ. साचयिष्यते साचयिष्येते साचयिष्यन्ते क्रि. असाचयिष्यत असाचयिष्येताम् असाचयिष्यन्त ६४८ शचि (शच्) व्यक्तायां वाचि। प. काचयतु/काचयतात् काचयताम् काचयन्तु ह्य. अकाचयत् अकाचयताम् अकाचयन् अ. अचीकचत् अचीकचताम् अचीकचन प. काचयाञ्चकार काचयाञ्चक्रतुः काचयाञ्चक्रुः आ. काच्यात् काच्यास्ताम् काच्यासुः श्व. काचयिता काचयितारौ काचयितार: भ. काचयिष्यति काचयिष्यतः काचयिष्यन्ति क्रि. अकाचयिष्यत् अकाचयिष्यताम् अकाचयिष्यन् आत्मनेपद व. काचयते काचयेते काचयन्ते स. काचयेत काचयेयाताम् काचयेरन् प. काचयताम् काचयेताम् काचयन्ताम् ह्य. अकाचयत अकाचयेताम् अकाचयन्त अ. अचीकचत अचीकचेताम् अचीकचन्त प. काचयाञ्चके काचयाञ्चक्राते काचयाश्चक्रिरे .. आ. काचयिषीष्ट काचयिषीयास्ताम् काचयिषीरन् श्व. काचयिता काचयितारी काचयितार: भ. काचयिष्यते काचयिष्येते काचयिष्यन्ते क्रि. अकाचयिष्यत अकाचयिष्येताम् अकाचयिष्यन्त ६५० कचुङ् (क) दीप्तौ। परस्मैपद व. शाचयति शाचयतः शाचयन्ति स. शाचयेत् शाचयेताम् शाचयेयुः प. शाचयतु/शाचयतात् शाचयताम् शाचयन्तु ह्य. अशाचयत् अशाचयताम् अशाचयन् अ. अशीशचत् अशीशचताम् अशीशचन् प. शाचयाञ्चकार शाचयाञ्चक्रतुः शाचयाञ्चक्रुः आ. शाच्यात् शाच्यास्ताम् शाच्यासुः श्व. शाचयिता शाचयितारौ शाचयितार: भ. शाचयिष्यति शाचयिष्यतः शाचयिष्यन्ति क्रि. अशाचयिष्यत् अशाचयिष्यताम् अशाचयिष्यन् आत्मनेपद व. शाचयते शाचयेते शाचयन्ते स. शाचयेत शाचयेयाताम् शाचयेरन् प. शाचयताम् शाचयेताम् शाचयन्ताम् ह्य. अशाचयत अशाचयेताम् अशाचयन्त अ. अशीशचत अशीशचेताम् अशीशचन्त प. शाचयाञ्चक्रे शाचयाञ्चक्राते शाचयाञ्चक्रिरे आ. शाचयिषीष्ट शाचयिषीयास्ताम् शाचयिषीरन् श्व. शाचयिता शाचयितारौ शाचयितारः ५. शाचयिष्यते शाचयिष्येते शाचयिष्यन्ते क्रि. अशाचयिष्यत अशाचयिष्येताम् अशाचयिष्यन्त ६४९ कचि (कच्) बन्धने। परस्मैपद व. काचयति काचयतः काचयन्ति स. काचयेत् काचयेताम् काचयेयुः परस्मैपद व. कञ्चयति कञ्चयत: स. कञ्चयेत् कञ्चयेताम् प. कञ्चयतु/कञ्चयतात् कञ्चयताम् ह्य. अकञ्चयत् अकञ्चयताम् अ. अचकञ्चत् अचकञ्चताम् प. कञ्चयाञ्चकार कञ्चयाञ्चक्रतुः आ. कञ्च्यात् कच्च्यास्ताम् श्व. कञ्चयिता कञ्चयितारौ भ. कञ्चयिष्यति कञ्चयिष्यतः क्रि. अकञ्चयिष्यत् अकञ्चयिष्यताम् आत्मनेपद व. कञ्चयते कञ्चयेते स. कञ्चयेत कञ्चयेयाताम् कञ्चयन्ति कञ्चयेयुः कञ्चयन्तु अकञ्चयन् अचकञ्चन् कञ्चयाञ्चक्रुः कच्यासुः कञ्चयितार: कञ्चयिष्यन्ति अकञ्चयिष्यन् कञ्चयन्ते कञ्चयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy