SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 282 धातुरत्नाकर द्वितीय भाग श्व. द्राघयिता द्राघयितारौ द्राघयितारः भ. द्राघयिष्यते द्राघयिष्येते द्राधयिष्यन्ते क्रि. अद्राघयिष्यत अद्राघयिष्येताम् अद्राघयिष्यन्त ६४५ श्लाघृङ् (शाघ्) कत्थने। लोच्यासुः अ. अलुलोचत् अलुलोचताम् अलुलोचन प. लोचयाञ्चकार लोचयाञ्चक्रतुः लोचयाञ्चक्रुः आ. लोच्यात् लोच्यास्ताम् श्व. लोचयिता लोचयितारौ लोचयितारः भ. लोचयिष्यति लोचयिष्यतः लोचयिष्यन्ति क्रि. अलोचयिष्यत् अलोचयिष्यताम अलोचयिष्यन आत्मनेपद व. लोचयते लोचयेते लोचयन्ते स. लोचयेत लोचयेयाताम लोचयेरन् प. लोचयताम् लोचयेताम् लोचयन्ताम् ह्य. अलोचयत अलोचयेताम् अलोचयन्त अ. अलुलोचत अलुलोचेताम् अलुलोचन्त प. लोचयाञ्चके लोचयाञ्चक्राते लोचयाञ्चक्रिरे आ. लोचयिषीष्ट लोचयिषीयास्ताम् लोचयिषीरन् श्व. लोचयिता लोचयितारौ लोचयितार: भ. लोचयिष्यते लोचयिष्येते लोचयिष्यन्ते क्रि. अलोचयिष्यत अलोचयिष्येताम् अलोचयिष्यन्त ६४७ षचि (सच्) सेचने। परस्मैपद व. श्लाघयति श्लाघयतः श्लाघयन्ति स. श्लाघयेत् श्लाघयेताम् श्लाघयेयुः प. श्लाघयतु/श्लाघयतात् श्लाघयताम् श्लाघयन्तु ह्य. अश्लाघयत् अश्लाघयताम् अश्लाघयन् अ. अशश्लाघत् अशश्लाघताम् अशश्लाघन् प. श्लाघयाञ्चकार श्लाघयाञ्चक्रतुः श्लाघयाञ्चक्रुः आ. श्लाघ्यात् श्लाघ्यास्ताम् श्लाघ्यासुः श्व. श्लाघयिता श्लाघयितारौ श्लाघयितार: भ. श्लाघयिष्यति श्लाघयिष्यतः श्लाघयिष्यन्ति क्रि. अश्लाघयिष्यत् अश्लाघयिष्यताम् अश्लाघयिष्यन् आत्मनेपद व. श्लाघयते श्लाघयेते श्लाघयन्ते स. श्लाघयेत श्लाघयेयाताम् श्लाघयेरन् प. श्लाघयताम् श्लाघयेताम् श्लाघयन्ताम् ह्य. अश्लाघयत अश्लाघयेताम् अश्लाघयन्त अ. अशश्लाघत अशश्लाघेताम् अशश्लाघन्त प. श्लाघयाञ्चक्रे श्लाघयाञ्चक्राते श्लाघयाञ्चक्रिरे आ. श्लाघयिषीष्ट श्लाघयिषीयास्ताम् श्लाघयिषीरन् श्व. श्लाघयिता श्लाघयितारौ श्लाघयितारः भ. श्लाघयिष्यते श्लाघयिष्येते श्लाघयिष्यन्ते क्रि, अश्लाघयिष्यत अश्लाघयिष्येताम् अश्लाघयिष्यन्त ६४६ लोचङ् (लोच्) दर्शने। परस्मैपद व. लोचयति लोचयत: लोचयन्ति स. लोचयेत् लोचयेताम् लोचयेयुः प. लोचयतु/लोचयतात् लोचयताम् लोचयन्तु ह्य. अलोचयत् अलोचयताम् अलोचयन् परस्मैपद व. साचयति साचयतः साचयन्ति स. साचयेत् साचयेताम् साचयेयुः प. साचयतु/साचयतात् साचयताम् साचयन्तु ह्य. असाचयत् असाचयताम् असाचयन् अ. असीषचत् असीषचताम् असीषचन् प. साचयाञ्चकार साचयाञ्चक्रतुः साचयाञ्चक्रुः आ. साच्यात् साच्यास्ताम् साच्यासुः श्व. साचयिता साचयितारौ साचयितार: भ. साचयिष्यति साचयिष्यतः साचयिष्यन्ति क्रि. असाचयिष्यत् असाचयिष्यताम् असाचयिष्यन् आत्मनेपद व. साचयते साचयेते साचयन्ते स. साचयेत साचयेयाताम् साचयेरन् प. साचयताम् साचयेताम् साचयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy