SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 281 ६४२ राघृङ् (राघ्) सामर्थ्ये। परस्मैपद व. राघयति राघयत: राघयन्ति स. राघयेत् राघयेताम् राघयेयुः प. राघयतु/राघयतात् राघयताम् राघयन्तु ह्य. अराघयत् अराघयताम् अराघयन् अ. अरराघत् अरराघताम् अरराघन् प. राघयाञ्चकार राघयाञ्चक्रतुः राघयाञ्चक्रुः आ. राध्यात् राघ्यास्ताम् राध्यासुः श्व. राघयिता राघयितारौ राघयितार: भ. राधयिष्यति राघयिष्यतः राघयिष्यन्ति क्रि. अराघयिष्यत् अराधयिष्यताम् __ अराघयिष्यन् आत्मनेपद व. राघयते राघयेते राघयन्ते स. राघयेत राघयेयाताम् राघयेरन् प. राघयताम् राघयेताम् राघयन्ताम् ह्य. अराघयत अराधयेताम् अराघयन्त अ. अरराघत अरराघेताम् अरराधन्त प. राघयाञ्चके राघयाञ्चक्राते राघयाञ्चक्रिरे आ. राघयिषीष्ट राघयिषीयास्ताम् राघयिषीरन् श्रु. राघयिता राघयितारौ राघयितारः भ. राघयिष्यते राघयिष्येते राघयिष्यन्ते क्रि. अराघयिष्यत अराघयिष्येताम अराधयिष्यन्त ६४३ लाघृङ् (लाम्) सामर्थ्ये। भ. लाघयिष्यति लाघयिष्यतः लाघयिष्यन्ति क्रि. अलाधयिष्यत् अलाघयिष्यताम् अलाघयिष्यन् आत्मनेपद व. लाघयते लाघयेते लाघयन्ते स. लाघयेत लाघयेयाताम् लाघयेरन् प. लाघयताम् लाघयेताम् लाघयन्ताम् ह्य. अलाघयत अलाघयेताम् अलाघयन्त अ. अललाघत अललाघेताम् अललाघन्त प. लाघयाञ्चके लाघयाञ्चक्राते लाघयाञ्चक्रिरे आ. लाधयिषीष्ट लाघयिषीयास्ताम् लाघयिषीरन् श्व. लाघयिता लाघयितारौ लाघयितारः भ. लाधयिष्यते लाधयिष्येते लाघयिष्यन्ते क्रि. अलाघयिष्यत अलाघयिष्येताम् अलाघयिष्यन्त ६४४ द्राघृङ् (द्राघ्) आयासे च। FT परस्मैपद व. द्राघयति द्राघयतः द्राघयन्ति स. द्राधयेत् द्राघयेताम् द्राघयेयुः प. द्राघयतु/द्राघयतात् द्राघयताम् द्राघयन्तु ह्य. अद्राघयत् अद्राघयताम् अद्राघयन् अ. अदद्राघत् अदद्राघताम् अदद्राघन् प. द्राघयाञ्चकार द्राघयाञ्चक्रतुः द्राघयाञ्चक्रुः आ. द्राध्यात् द्राध्यास्ताम् द्राध्यासुः श्व. द्राघयिता द्राघयितारौ द्राघयितार: भ. द्राधयिष्यति द्राघयिष्यतः द्राघयिष्यन्ति क्रि. अद्राघयिष्यत् अद्राधयिष्यताम् अद्राघयिष्यन् आत्मनेपद व. द्राघयते द्राघयेते द्राघयन्ते स. द्राघयेत द्राघयेयाताम् द्राघयेरन् प. द्राघयताम् द्राघयेताम् द्राघयन्ताम् ह्य. अद्राघयत अद्राघयेताम् अद्राघयन्त अ. अदद्राघत अदद्राघेताम् अदद्राघन्त . प. द्राघयाञ्चक्रे द्राघयाञ्चक्राते द्राघयाञ्चक्रिरे आ. द्राधयिषीष्ट द्राघयिषीयास्ताम् द्राघयिषीरन् परस्मैपद व. लाघयति लाघयतः स. लाघयेत् लाघयेताम् प. लाघयतु/लाघयतात् लाघयताम् ह्य. अलाघयत् अलाघयताम् अ. अललाघत् अललाघताम् प. लाघयाञ्चकार लाघयाञ्चक्रतुः आ. लाघ्यात् लाघ्यास्ताम् श्व. लाघयिता लाघयितारौ लाघयन्ति लाघयेयुः लाघयन्तु अलाघयन् अललाघन् लाघयाञ्चक्रुः लाध्यासुः लाघयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy