________________
280
धातुरत्नाकर द्वितीय भाग
वचयिष्येथे
वयिष्यध्वे
वश्यन्ते
वङ्घये
वघ्या: वझ्यास्तम् वझ्यास्त
वयासम् वध्यास्व वझ्यास्म श्व. वङ्घयिता ववयितारौ ववयितारः
वयितासि वयितास्थः वयितास्थ
ववयितास्मि वचयितास्वः वचयितास्मः भ. ववयिष्यति वचयिष्यतः वयिष्यन्ति
वयिष्यसि ववयिष्यथ: वकृयिष्यथ
वचयिष्यामि ववयिष्यावः वङ्घयिष्यामः क्रि. अवकृयिष्यत् अवचयिष्यताम् अवचयिष्यन्
अवचयिष्यः अवचयिष्यतम् अवचयिष्यत अवङ्घयिष्यम् अवयिष्याव अवचयिष्याम
आत्मनेपद व. वक्यते वङ्घयेते वङ्घयसे वङ्घयेथे वङ्घयध्वे
वङ्घयावहे वङ्घयामहे स. वङ्घयेत वङ्घयेयाताम् वडयेरन्
वङ्घयेथाः वङ्घयेयाथाम् वङ्घयेध्वम्
वङ्घयेय ववयेवहि वङ्घयेमहि प. वङ्घयताम् वङ्घयेताम् वङ्घयन्ताम्
ववयस्व वङ्घयेथाम् वङ्घयध्वम्
वडयै वङ्घयावहै वङ्घयामहै ह्य. अवङ्घयत अवङ्घयेताम् अवङ्घयन्त
अवङ्घयथाः अवङ्घयेथाम् अवङ्घयध्वम्
अवङ्घये अवङ्घयावहि अवश्यामहि अ. अववकृत अववक्रेताम् अववङ्घन्त
अववङ्घथाः अववकेथाम् अववङ्घध्वम्
अववचे अववङ्घावहि अववङ्घामहि प. वङ्घयाञ्चक्रे वक्याञ्चक्राते वक्याञ्चक्रिरे
वङ्घयाञ्चकृषे वक्याञ्चक्राथे वङ्घयाञ्चकृढ्वे वङ्घयाञ्चक्रे वङ्घयाञ्चकृवहे वक्याञ्चकृमहे
वक्याम्बभूव/वचयामास आ. ववयिषीष्ट ववयिषीयास्ताम् ववयिषीरन् वङ्घयिषीष्ठाः ववयिषीयास्थाम् ववयिषीढ्वम्
वऋयिषीध्वम्
ववयिषीय वचयिषीवहि ववयिषीमहि श्व. ववयिता
वयितारौ
वयितारः वचयितासे वयितासाथे वयिताध्वे
वयिताहे वकृयितास्वहे वचयितास्महे भ. वऋयिष्यते वङ्घयिष्येते वयिष्यन्ते
वयिष्यसे
वयिष्ये वङ्घयिष्यावहे वङ्घयिष्यामहे क्रि. अवचयिष्यत अवचयिष्येताम् अवचयिष्यन्त
अवचयिष्यथाः अववयिष्येथाम् अवचयिष्यध्वम् अवचयिष्ये अवचयिष्यावहि अवचयिष्यामहि ६४१ मधुङ् (मय्) केतवे च।
परस्मैपद व. मङ्घयति मङ्घयतः मङ्घयन्ति स. मङ्घयेत् मङ्घयेताम् मङ्घयेयुः प. मङ्घयतु/मङ्घयतात् मङ्घयताम् मङ्घयन्तु ह्य. अमङ्घयत् अमङ्घयताम् अमङ्घयन् अ. अममवत् अममङ्घताम् अममङ्घन् प. मयाञ्चकार मङ्घयाञ्चक्रतुः मक्याञ्चक्रुः आ. मद्ध्यात् मङ्ख्यास्ताम् मद्ध्यासुः २. मङ्घयिता मङ्घयितारौ मङ्घयितारः भ. मयिष्यति मङ्घयिष्यतः मङ्घयिष्यन्ति क्रि. अमङ्घयिष्यत् अमङ्घयिष्यताम् अमयिष्यन्
आत्मनेपद व. मयते मङ्घयेते मङ्गयन्ते स. मङ्घयेत मङ्घयेयाताम् मङ्घयेरन् प. मङ्घयताम् मङ्घयेताम् मङ्घयन्ताम् ह्य. अमङ्घयत अमङ्घयेताम् अमङ्घयन्त अ. अममङ्घत अममचेताम् अममङ्घन्त प. मक्याञ्चक्रे मङ्घयाञ्चक्राते मङ्घयाञ्चक्रिरे आ. मङ्घयिषीष्ट मङ्घयिषीयास्ताम् मङ्घयिषीरन् श्व. मचयिता मचयितारौ मङ्घयितार: भ. मचयिष्यते मङ्घयिष्येते मङ्घयिष्यन्ते क्रि. अमङ्घयिष्यत अमचयिष्येताम् अमचयिष्यन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org