________________
णिगन्तप्रक्रिया (भ्वादिगण)
279
अयिष्यसे
अङ्घयध्वे
अङ्घयाम्बभूव/अङ्घयामास आ. अद्ध्यात् अध्यास्ताम् अझ्यासुः अङ्ख्या: अद्ध्यास्तम्
अङ्ख्यास्त अझ्यासम् अध्यास्व अझ्यास्म श्. अवयिता अवयितारौ अङ्गयितारः
अङ्कयितासि अवयितास्थः अवयितास्थ
अयितास्मि अवयितास्वः अवयितास्मः भ. अवयिष्यति अवयिष्यतः अवयिष्यन्ति
अङ्घयिष्यसि अवयिष्यथः अवयिष्यथ
अवयिष्यामि अवयिष्याव: अवयिष्यामः क्रि. आवयिष्यत् आवयिष्यताम् आवयिष्यन्
आवयिष्यः आवयिष्यतम् आवयिष्यत आफूयिष्यम् आवयिष्याव आवयिष्याम
आत्मनेपद व. अङ्घयते अङ्घयेते अङ्घयन्ते
अङ्घयसे अङ्घयेथे
अङ्घये अङ्घयावहे अङ्घयामहे स. अङ्घयेत अवयेयाताम् अङ्घयेरन्
अङ्घयेथाः अङ्घयेयाथाम् अवयेध्वम्
अयेय अङ्घयेवहि अङ्घयेमहि प. अङ्घयताम् अवयेताम् अवयन्ताम्
अङ्घयस्व अङ्घयेथाम् अवयध्वम्
अङ्घयै अङ्घयावहै अङ्घयामहै ह्य. आङ्घयत आयेताम् आङ्घयन्त
आयथाः आयेथाम् आङ्घयध्वम्
आवये आङ्घयावहि आश्यामहि अ. आञ्जिघत आञ्जिघेताम् आञ्जिघन्त
आञ्जिघथाः आञ्जिघेथाम् आञ्जिघध्वम् आञ्जिघे
आञ्जिघावहि आञ्जिघामहि __ अङ्घयाञ्चक्रे अङ्घयाञ्चक्राते अङ्घयाञ्चक्रिरे
अङ्घयाञ्चकृषे अङ्घयाञ्चक्राथे अङ्घयाञ्चकृढ्वे अङ्घयाञ्चक्रे अङ्घयाञ्चकृवहे अश्याञ्चकृमहे
अङ्घयाम्बभूव/अङ्ख्यामास आ. अयिषीष्ट अवयिषीयास्ताम् अवयिषीरन्
अवयिषीष्ठाः अवयिषीयास्थाम् अवयिषीढ्वम्
अवयिषीध्वम् अङ्घयिषीय
अवयिषीवहि ___अवयिषीमहि श्व. अवयिता अवयितारौ अङ्घयितारः अ१यितासे
अकृयितासाथे अवयिताध्वे अवयिताहे अयितास्वहे अवयितास्महे भ. अवयिष्यते
अवयिष्येते
अयिष्यन्ते अवयिष्येथे
अवयिष्यध्वे अयिष्ये अवयिष्यावहे अवयिष्यामहे | क्रि. आवयिष्यत आवयिष्येताम् आवयिष्यन्त __ आवयिष्यथाः आवयिष्येथाम् आवयिष्यध्वम् आफूयिष्ये
आङ्गयिष्यावहि आङ्गयिष्यामहि ६४० वघुङ् (वय्) गत्याक्षेपे।
परस्मैपद व. वङ्घयति वङ्घयतः वयन्ति
वङ्घयसि वक्यथ: वयथ
वङ्घयामि वङ्घयावः वङ्घयाम: स. वङ्घयेत् वङ्घयेताम् वङ्घयेयुः
वङ्घयेतम् वङ्घयेत वङ्घयेयम् वङ्घयेव वङ्घयेम प. वङ्घयतु/वङ्घयतात् वङ्घयताम् वङ्घयन्तु
वङ्घय/वङ्घयतात् वङ्घयतम् वङ्घयत
वङ्घयानि वङ्घयाव वङ्घयाम ह्य. अवङ्घयत् अवङ्घयताम् अवङ्घयन्
अवङ्घयः अवङ्घयतम् अवङ्घयत
अवयम् अवङ्घयाव अवङ्घयाम अ. अवववत्
अववङ्घताम् अववङ्घन् अववङ्घः अववकृतम् अववङ्घत अववचम् अववङ्घाव अववङ्घाम वक्याञ्चकार वङ्घयाञ्चक्रतुः वङ्घयाञ्चक्रुः वङ्घयाञ्चकर्थ वङ्घयाञ्चक्रथुः वक्याञ्चक्र वङ्घयाञ्चकार/चकर वक्याञ्चकृव वङ्घयाञ्चकृम
वक्याम्बभूव/वङ्घयामास | आ. वध्यात् वझ्यास्ताम् वध्यासुः
वङ्घये:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org