SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 278 धातुरत्नाकर द्वितीय भाग लङ्घयसे लवयाञ्चकार/चकर लङ्घयाञ्चकृव लङ्घयाञ्चकृम लवयाम्बभूव/लङ्घयामास आ. लद्ध्यात् लझ्यास्ताम् लझ्यासुः लध्या: लयास्तम् लझ्यास्त लझ्यासम् लझ्यास्व लझ्यास्म श्व. लयिता लवयितारौ लवयितारः लवयितासि लवयितास्थ: लयितास्थ लयितास्मि लयितास्वः लवयितास्मः भ. लयिष्यति लयिष्यतः लयिष्यन्ति लङ्घयिष्यसि लयिष्यथ: लयिष्यथ लयिष्यामि लवयिष्याव: लयिष्याम: क्रि. अलयिष्यत् अलङ्घयिष्यताम् अलङ्घयिष्यन् अलयिष्यः अलयिष्यतम् अलङ्घयिष्यत अलङ्घयिष्यम् अलवयिष्याव अलवयिष्याम आत्मनेपद व. लङ्घयते लङ्घयेते लङ्घयन्ते लयेथे लङ्घयध्वे लङ्घये लङ्घयावहे लङ्घयामहे स. लक्षयेत लङ्घयेयाताम् लङ्घयेरन् लङ्घयेथाः लक्षयेयाथाम् लङ्घयेध्वम् लक्षयेय लवयेवहि लङ्घयेमहि प. लङ्घयताम् लङ्घयेताम् लङ्घयन्ताम् लङ्घयस्व लङ्घयेथाम् लङ्घयध्वम् लङ्घयै लङ्घयावहै लङ्घयामहै ह्य. अलङ्घयत अलङ्घयेताम् अलङ्घयन्त अलङ्घयथाः अलङ्घयेथाम् अलङ्घयध्वम् अलवये अलङ्घयावहि अलङ्घयामहि अ. अललङ्घत अललचेताम् अललङ्घन्त अललचथाः अललवेथाम् अललङ्घध्वम् अललले अललङ्घावहि अललामहि प. लङ्घयाञ्चक्रे लङ्घयाञ्चक्राते लङ्घयाञ्चक्रिरे लङ्घयाञ्चकृषे लङ्घयाञ्चक्राथे लङ्घयाञ्चकृढ्वे लङ्घयाञ्चक्रे लङ्घयाञ्चकृवहे। लङ्घयाञ्चकृमहे लवयाम्बभूव/लङ्घयामास आ. लवयिषीष्ट लवयिषीयास्ताम् लवयिषीरन् लयिषीष्ठाः लङ्कयिषीयास्थाम् लयिषीढ्वम् लवयिषीध्वम् लयिषीय लयिषीवहि लयिषीमहि श्व. लयिता लयितारौ लवयितार: लवयितासे लवयितासाथे लङ्घयिताध्वे लवयिताहे लङ्घयितास्वहे लवयितास्महे भ. लवयिष्यते लयिष्येते लवयिष्यन्ते लयिष्यसे लयिष्येथे . लवयिष्यध्वे लवयिष्ये लयिष्यावहे लवयिष्यामहे क्रि. अलङ्घयिष्यत अलङ्घयिष्येताम् अलङ्घयिष्यन्त अलङ्घयिष्यथाः अलङ्घयिष्येथाम् अलङ्घयिष्यध्वम् अलङ्कयिष्ये अलवयिष्यावहि अलङ्घयिष्यामहि ६३९ अघुङ् (अय्) गत्याक्षेपे। परस्मैपद व. अङ्घयति अङ्घयतः अवयन्ति अवयसि अङ्घयथः अङ्घयथ अङ्घयामि अङ्घयावः अयामः | स. अङ्घयेत् अङ्घयेताम् अवयेयुः अङ्घयेः अङ्घयतम् अङ्घयेत ___ अङ्घयेयम् अङ्घयेव अवयेम | प. अवयतु/अङ्घयतात् अङ्घयताम् अङ्घयन्तु अङ्घय/अङ्घयतात् अङ्घयतम् अङ्घयत अङ्घयानि अङ्ग्याव अङ्घयाम ह्य. आयत् आङ्घयताम् आवयन् आयः आङ्घयतम् आङ्घयत आवयम् आङ्घयाव आङ्घयाम अ. आञ्जिघत् आञ्जिघताम् आञ्जिघन् आञ्जिघः आञ्जिघतम् आञ्जिघत आञ्जिघम् आञ्जिघाव आञ्जिघाम प. अङ्घयाञ्चकार अङ्घयाञ्चक्रतुः अङ्घयाञ्चक्रुः अङ्घयाञ्चकर्थ अङ्घयाञ्चक्रथुः अवयाञ्चक्र अङ्घयाञ्चकार/चकर अङ्घयाञ्चकृव अङ्घयाञ्चकृम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy